Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सभाजन

सभाजन /sabhājana/ n.
1) учтивость; услужливость
2) дружелюбие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sabhājanamsabhājanesabhājanāni
Gen.sabhājanasyasabhājanayoḥsabhājanānām
Dat.sabhājanāyasabhājanābhyāmsabhājanebhyaḥ
Instr.sabhājanenasabhājanābhyāmsabhājanaiḥ
Acc.sabhājanamsabhājanesabhājanāni
Abl.sabhājanātsabhājanābhyāmsabhājanebhyaḥ
Loc.sabhājanesabhājanayoḥsabhājaneṣu
Voc.sabhājanasabhājanesabhājanāni



Monier-Williams Sanskrit-English Dictionary
---

 सभाजन [ sabhājana ] [ sabhājana ] n. ( for [ sa-bhājana ] see above , col.2) service , honour , courtesy , politeness , civility (esp. in receiving or taking leave of a friend) Lit. R. Lit. Kālid. Lit. Śiś.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,