Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्वापर

पूर्वापर /pūrvāpara/ (/pūrva + apara/) dv.
1) первый и последний
2) направленный вперёд и назад
3) восточный и западный
4) ранний и поздний
5) прошлый и будущий
6) следующий по порядку

Adj., m./n./f.

m.sg.du.pl.
Nom.pūrvāparaḥpūrvāparaupūrvāparāḥ
Gen.pūrvāparasyapūrvāparayoḥpūrvāparāṇām
Dat.pūrvāparāyapūrvāparābhyāmpūrvāparebhyaḥ
Instr.pūrvāpareṇapūrvāparābhyāmpūrvāparaiḥ
Acc.pūrvāparampūrvāparaupūrvāparān
Abl.pūrvāparātpūrvāparābhyāmpūrvāparebhyaḥ
Loc.pūrvāparepūrvāparayoḥpūrvāpareṣu
Voc.pūrvāparapūrvāparaupūrvāparāḥ


f.sg.du.pl.
Nom.pūrvāparāpūrvāparepūrvāparāḥ
Gen.pūrvāparāyāḥpūrvāparayoḥpūrvāparāṇām
Dat.pūrvāparāyaipūrvāparābhyāmpūrvāparābhyaḥ
Instr.pūrvāparayāpūrvāparābhyāmpūrvāparābhiḥ
Acc.pūrvāparāmpūrvāparepūrvāparāḥ
Abl.pūrvāparāyāḥpūrvāparābhyāmpūrvāparābhyaḥ
Loc.pūrvāparāyāmpūrvāparayoḥpūrvāparāsu
Voc.pūrvāparepūrvāparepūrvāparāḥ


n.sg.du.pl.
Nom.pūrvāparampūrvāparepūrvāparāṇi
Gen.pūrvāparasyapūrvāparayoḥpūrvāparāṇām
Dat.pūrvāparāyapūrvāparābhyāmpūrvāparebhyaḥ
Instr.pūrvāpareṇapūrvāparābhyāmpūrvāparaiḥ
Acc.pūrvāparampūrvāparepūrvāparāṇi
Abl.pūrvāparātpūrvāparābhyāmpūrvāparebhyaḥ
Loc.pūrvāparepūrvāparayoḥpūrvāpareṣu
Voc.pūrvāparapūrvāparepūrvāparāṇi





Monier-Williams Sanskrit-English Dictionary
---

  पूर्वापर [ pūrvāpara ] [ pūrvāpara ] m. f. n. being before and behind

   directed forward and backward , eastern and western Lit. KātyŚr. Lit. Kālid. ( [ -tva ] n. Lit. Śaṃk.)

   prior and subsequent , first and last

   preceding and following , following one another , connected with one another Lit. KātyŚr. Lit. MBh.

   [ pūrvāparam ] ind. one after another Lit. RV. Lit. ĀpŚr. Sch.

   [ pūrvāpara ] n. that which is before and behind , east and west Lit. Sūryas.

   connection Lit. Mn. viii , 56

   the proof and thing to be proved Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,