Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संदान

संदान /saṅdāna/
1. n. оковы, кандалы
2. m. часть ноги слона, на к-рую надевают путы

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sandānamsandānesandānāni
Gen.sandānasyasandānayoḥsandānānām
Dat.sandānāyasandānābhyāmsandānebhyaḥ
Instr.sandānenasandānābhyāmsandānaiḥ
Acc.sandānamsandānesandānāni
Abl.sandānātsandānābhyāmsandānebhyaḥ
Loc.sandānesandānayoḥsandāneṣu
Voc.sandānasandānesandānāni


существительное, м.р.

sg.du.pl.
Nom.sandānaḥsandānausandānāḥ
Gen.sandānasyasandānayoḥsandānānām
Dat.sandānāyasandānābhyāmsandānebhyaḥ
Instr.sandānenasandānābhyāmsandānaiḥ
Acc.sandānamsandānausandānān
Abl.sandānātsandānābhyāmsandānebhyaḥ
Loc.sandānesandānayoḥsandāneṣu
Voc.sandānasandānausandānāḥ



Monier-Williams Sanskrit-English Dictionary
---

 संदान [ saṃdāna ] [ saṃ-dāna ]1 n. the act of cutting or dividing Lit. MW.

  that part of an elephant's temples whence the fluid called Mada issues ( cf. 2. [dāna ] ) Lit. W.


---

 संदान [ saṃdāna ] [ saṃ-dā́na ]2 m. the part under the knee of an elephant where the fetter is fastened also [ -bhāga ] ) Lit. L.

  a bond , halter , fetter Lit. RV. Lit. AV. Lit. ŚBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,