Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शीघ्रग

शीघ्रग /śīghra-ga/
1) спешащий; быстро бегущий
2) скорый, проворный

Adj., m./n./f.

m.sg.du.pl.
Nom.śīghragaḥśīghragauśīghragāḥ
Gen.śīghragasyaśīghragayoḥśīghragāṇām
Dat.śīghragāyaśīghragābhyāmśīghragebhyaḥ
Instr.śīghrageṇaśīghragābhyāmśīghragaiḥ
Acc.śīghragamśīghragauśīghragān
Abl.śīghragātśīghragābhyāmśīghragebhyaḥ
Loc.śīghrageśīghragayoḥśīghrageṣu
Voc.śīghragaśīghragauśīghragāḥ


f.sg.du.pl.
Nom.śīghragāśīghrageśīghragāḥ
Gen.śīghragāyāḥśīghragayoḥśīghragāṇām
Dat.śīghragāyaiśīghragābhyāmśīghragābhyaḥ
Instr.śīghragayāśīghragābhyāmśīghragābhiḥ
Acc.śīghragāmśīghrageśīghragāḥ
Abl.śīghragāyāḥśīghragābhyāmśīghragābhyaḥ
Loc.śīghragāyāmśīghragayoḥśīghragāsu
Voc.śīghrageśīghrageśīghragāḥ


n.sg.du.pl.
Nom.śīghragamśīghrageśīghragāṇi
Gen.śīghragasyaśīghragayoḥśīghragāṇām
Dat.śīghragāyaśīghragābhyāmśīghragebhyaḥ
Instr.śīghrageṇaśīghragābhyāmśīghragaiḥ
Acc.śīghragamśīghrageśīghragāṇi
Abl.śīghragātśīghragābhyāmśīghragebhyaḥ
Loc.śīghrageśīghragayoḥśīghrageṣu
Voc.śīghragaśīghrageśīghragāṇi





Monier-Williams Sanskrit-English Dictionary

---

  शीघ्रग [ śīghraga ] [ śīghra-ga ] m. f. n. going or moving or running quickly Lit. MBh. Lit. Hariv. Lit. R.

   [ śīghraga ] m. N. of the sun Lit. MBh. of a son of Agni-varṇa Lit. R.

   of a hare Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,