Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शरण्य

शरण्य /śaraṇya/
1) нуждающийся в убежище или покровительстве
2) предоставляющий убежище, защиту

Adj., m./n./f.

m.sg.du.pl.
Nom.śaraṇyaḥśaraṇyauśaraṇyāḥ
Gen.śaraṇyasyaśaraṇyayoḥśaraṇyānām
Dat.śaraṇyāyaśaraṇyābhyāmśaraṇyebhyaḥ
Instr.śaraṇyenaśaraṇyābhyāmśaraṇyaiḥ
Acc.śaraṇyamśaraṇyauśaraṇyān
Abl.śaraṇyātśaraṇyābhyāmśaraṇyebhyaḥ
Loc.śaraṇyeśaraṇyayoḥśaraṇyeṣu
Voc.śaraṇyaśaraṇyauśaraṇyāḥ


f.sg.du.pl.
Nom.śaraṇyāśaraṇyeśaraṇyāḥ
Gen.śaraṇyāyāḥśaraṇyayoḥśaraṇyānām
Dat.śaraṇyāyaiśaraṇyābhyāmśaraṇyābhyaḥ
Instr.śaraṇyayāśaraṇyābhyāmśaraṇyābhiḥ
Acc.śaraṇyāmśaraṇyeśaraṇyāḥ
Abl.śaraṇyāyāḥśaraṇyābhyāmśaraṇyābhyaḥ
Loc.śaraṇyāyāmśaraṇyayoḥśaraṇyāsu
Voc.śaraṇyeśaraṇyeśaraṇyāḥ


n.sg.du.pl.
Nom.śaraṇyamśaraṇyeśaraṇyāni
Gen.śaraṇyasyaśaraṇyayoḥśaraṇyānām
Dat.śaraṇyāyaśaraṇyābhyāmśaraṇyebhyaḥ
Instr.śaraṇyenaśaraṇyābhyāmśaraṇyaiḥ
Acc.śaraṇyamśaraṇyeśaraṇyāni
Abl.śaraṇyātśaraṇyābhyāmśaraṇyebhyaḥ
Loc.śaraṇyeśaraṇyayoḥśaraṇyeṣu
Voc.śaraṇyaśaraṇyeśaraṇyāni





Monier-Williams Sanskrit-English Dictionary
---

 शरण्य [ śaraṇya ] [ śaraṇya ]2 m. f. n. affording shelter , yielding help or protection to (gen. or comp.) Lit. MBh. Lit. Kāv.

  needing shelter or protection , seeking refuge with (comp.) Lit. ŚāṅkhGṛ. Lit. R. Lit. VarBṛS.

  [ śaraṇya ] n. who or what affords protection or defence Lit. W.

  m. N. of Śiva Lit. MW.

  ( with [ ācārya ] ) N. of a Tāntric teacher Lit. Cat.

  [ śaraṇyā ] f. N. of Durga Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,