Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नामशेष

नामशेष /nāma-śeṣa/
1. мёртвый, покойный (букв. от которого осталось только имя)
2. m. смерть

Adj., m./n./f.

m.sg.du.pl.
Nom.nāmaśeṣaḥnāmaśeṣaunāmaśeṣāḥ
Gen.nāmaśeṣasyanāmaśeṣayoḥnāmaśeṣāṇām
Dat.nāmaśeṣāyanāmaśeṣābhyāmnāmaśeṣebhyaḥ
Instr.nāmaśeṣeṇanāmaśeṣābhyāmnāmaśeṣaiḥ
Acc.nāmaśeṣamnāmaśeṣaunāmaśeṣān
Abl.nāmaśeṣātnāmaśeṣābhyāmnāmaśeṣebhyaḥ
Loc.nāmaśeṣenāmaśeṣayoḥnāmaśeṣeṣu
Voc.nāmaśeṣanāmaśeṣaunāmaśeṣāḥ


f.sg.du.pl.
Nom.nāmaśeṣānāmaśeṣenāmaśeṣāḥ
Gen.nāmaśeṣāyāḥnāmaśeṣayoḥnāmaśeṣāṇām
Dat.nāmaśeṣāyaināmaśeṣābhyāmnāmaśeṣābhyaḥ
Instr.nāmaśeṣayānāmaśeṣābhyāmnāmaśeṣābhiḥ
Acc.nāmaśeṣāmnāmaśeṣenāmaśeṣāḥ
Abl.nāmaśeṣāyāḥnāmaśeṣābhyāmnāmaśeṣābhyaḥ
Loc.nāmaśeṣāyāmnāmaśeṣayoḥnāmaśeṣāsu
Voc.nāmaśeṣenāmaśeṣenāmaśeṣāḥ


n.sg.du.pl.
Nom.nāmaśeṣamnāmaśeṣenāmaśeṣāṇi
Gen.nāmaśeṣasyanāmaśeṣayoḥnāmaśeṣāṇām
Dat.nāmaśeṣāyanāmaśeṣābhyāmnāmaśeṣebhyaḥ
Instr.nāmaśeṣeṇanāmaśeṣābhyāmnāmaśeṣaiḥ
Acc.nāmaśeṣamnāmaśeṣenāmaśeṣāṇi
Abl.nāmaśeṣātnāmaśeṣābhyāmnāmaśeṣebhyaḥ
Loc.nāmaśeṣenāmaśeṣayoḥnāmaśeṣeṣu
Voc.nāmaśeṣanāmaśeṣenāmaśeṣāṇi




существительное, м.р.

sg.du.pl.
Nom.nāmaśeṣaḥnāmaśeṣaunāmaśeṣāḥ
Gen.nāmaśeṣasyanāmaśeṣayoḥnāmaśeṣāṇām
Dat.nāmaśeṣāyanāmaśeṣābhyāmnāmaśeṣebhyaḥ
Instr.nāmaśeṣeṇanāmaśeṣābhyāmnāmaśeṣaiḥ
Acc.nāmaśeṣamnāmaśeṣaunāmaśeṣān
Abl.nāmaśeṣātnāmaśeṣābhyāmnāmaśeṣebhyaḥ
Loc.nāmaśeṣenāmaśeṣayoḥnāmaśeṣeṣu
Voc.nāmaśeṣanāmaśeṣaunāmaśeṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नामशेष [ nāmaśeṣa ] [ nāma-śeṣa ] m. f. n. having only the name left i.e. dead Lit. Uttarar.

   [ nāmaśeṣa ] m. death Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,