Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निवह

निवह /nivaha/
1. приводящий; приносящий (с собой)
2. m.
1) количество
2) толпа
3) стая

Adj., m./n./f.

m.sg.du.pl.
Nom.nivahaḥnivahaunivahāḥ
Gen.nivahasyanivahayoḥnivahānām
Dat.nivahāyanivahābhyāmnivahebhyaḥ
Instr.nivahenanivahābhyāmnivahaiḥ
Acc.nivahamnivahaunivahān
Abl.nivahātnivahābhyāmnivahebhyaḥ
Loc.nivahenivahayoḥnivaheṣu
Voc.nivahanivahaunivahāḥ


f.sg.du.pl.
Nom.nivahānivahenivahāḥ
Gen.nivahāyāḥnivahayoḥnivahānām
Dat.nivahāyainivahābhyāmnivahābhyaḥ
Instr.nivahayānivahābhyāmnivahābhiḥ
Acc.nivahāmnivahenivahāḥ
Abl.nivahāyāḥnivahābhyāmnivahābhyaḥ
Loc.nivahāyāmnivahayoḥnivahāsu
Voc.nivahenivahenivahāḥ


n.sg.du.pl.
Nom.nivahamnivahenivahāni
Gen.nivahasyanivahayoḥnivahānām
Dat.nivahāyanivahābhyāmnivahebhyaḥ
Instr.nivahenanivahābhyāmnivahaiḥ
Acc.nivahamnivahenivahāni
Abl.nivahātnivahābhyāmnivahebhyaḥ
Loc.nivahenivahayoḥnivaheṣu
Voc.nivahanivahenivahāni




существительное, м.р.

sg.du.pl.
Nom.nivahaḥnivahaunivahāḥ
Gen.nivahasyanivahayoḥnivahānām
Dat.nivahāyanivahābhyāmnivahebhyaḥ
Instr.nivahenanivahābhyāmnivahaiḥ
Acc.nivahamnivahaunivahān
Abl.nivahātnivahābhyāmnivahebhyaḥ
Loc.nivahenivahayoḥnivaheṣu
Voc.nivahanivahaunivahāḥ



Monier-Williams Sanskrit-English Dictionary
---

  निवह [ nivaha ] [ ni-vaha ] m. f. n. bringing , causing Lit. BhP. ( cf. [ duḥkha- ] , [ puṇya- ] )

   [ nivaha ] m. multitude , quantity , heap ( also pl.) Lit. Var. Lit. Kāv.

   killing , slaughter Lit. Gal.

   N. of one of the 7 winds and of one of the 7 tongues of fire (?) Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,