Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्फाटिक

स्फाटिक /sphāṭika/
1. кристаллический
2. n. кристалл

Adj., m./n./f.

m.sg.du.pl.
Nom.sphāṭikaḥsphāṭikausphāṭikāḥ
Gen.sphāṭikasyasphāṭikayoḥsphāṭikānām
Dat.sphāṭikāyasphāṭikābhyāmsphāṭikebhyaḥ
Instr.sphāṭikenasphāṭikābhyāmsphāṭikaiḥ
Acc.sphāṭikamsphāṭikausphāṭikān
Abl.sphāṭikātsphāṭikābhyāmsphāṭikebhyaḥ
Loc.sphāṭikesphāṭikayoḥsphāṭikeṣu
Voc.sphāṭikasphāṭikausphāṭikāḥ


f.sg.du.pl.
Nom.sphāṭikāsphāṭikesphāṭikāḥ
Gen.sphāṭikāyāḥsphāṭikayoḥsphāṭikānām
Dat.sphāṭikāyaisphāṭikābhyāmsphāṭikābhyaḥ
Instr.sphāṭikayāsphāṭikābhyāmsphāṭikābhiḥ
Acc.sphāṭikāmsphāṭikesphāṭikāḥ
Abl.sphāṭikāyāḥsphāṭikābhyāmsphāṭikābhyaḥ
Loc.sphāṭikāyāmsphāṭikayoḥsphāṭikāsu
Voc.sphāṭikesphāṭikesphāṭikāḥ


n.sg.du.pl.
Nom.sphāṭikamsphāṭikesphāṭikāni
Gen.sphāṭikasyasphāṭikayoḥsphāṭikānām
Dat.sphāṭikāyasphāṭikābhyāmsphāṭikebhyaḥ
Instr.sphāṭikenasphāṭikābhyāmsphāṭikaiḥ
Acc.sphāṭikamsphāṭikesphāṭikāni
Abl.sphāṭikātsphāṭikābhyāmsphāṭikebhyaḥ
Loc.sphāṭikesphāṭikayoḥsphāṭikeṣu
Voc.sphāṭikasphāṭikesphāṭikāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sphāṭikamsphāṭikesphāṭikāni
Gen.sphāṭikasyasphāṭikayoḥsphāṭikānām
Dat.sphāṭikāyasphāṭikābhyāmsphāṭikebhyaḥ
Instr.sphāṭikenasphāṭikābhyāmsphāṭikaiḥ
Acc.sphāṭikamsphāṭikesphāṭikāni
Abl.sphāṭikātsphāṭikābhyāmsphāṭikebhyaḥ
Loc.sphāṭikesphāṭikayoḥsphāṭikeṣu
Voc.sphāṭikasphāṭikesphāṭikāni



Monier-Williams Sanskrit-English Dictionary
---

 स्फाटिक [ sphāṭika ] [ sphāṭika ] m. f. n. made of crystal , crystal-line Lit. MBh. Lit. Kāv.

  [ sphāṭika ] n. crystal Lit. MBh. Lit. R.

  a kind of sandal Lit. ĀśvGṛ. Lit. Pariś.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,