Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रथवाह

रथवाह /ratha-vāha/
1. везущий колесницу
2. m.
1) конь, впряжённый в колесницу
2) возница

Adj., m./n./f.

m.sg.du.pl.
Nom.rathavāhaḥrathavāhaurathavāhāḥ
Gen.rathavāhasyarathavāhayoḥrathavāhānām
Dat.rathavāhāyarathavāhābhyāmrathavāhebhyaḥ
Instr.rathavāhenarathavāhābhyāmrathavāhaiḥ
Acc.rathavāhamrathavāhaurathavāhān
Abl.rathavāhātrathavāhābhyāmrathavāhebhyaḥ
Loc.rathavāherathavāhayoḥrathavāheṣu
Voc.rathavāharathavāhaurathavāhāḥ


f.sg.du.pl.
Nom.rathavāhīrathavāhyaurathavāhyaḥ
Gen.rathavāhyāḥrathavāhyoḥrathavāhīnām
Dat.rathavāhyairathavāhībhyāmrathavāhībhyaḥ
Instr.rathavāhyārathavāhībhyāmrathavāhībhiḥ
Acc.rathavāhīmrathavāhyaurathavāhīḥ
Abl.rathavāhyāḥrathavāhībhyāmrathavāhībhyaḥ
Loc.rathavāhyāmrathavāhyoḥrathavāhīṣu
Voc.rathavāhirathavāhyaurathavāhyaḥ


n.sg.du.pl.
Nom.rathavāhamrathavāherathavāhāni
Gen.rathavāhasyarathavāhayoḥrathavāhānām
Dat.rathavāhāyarathavāhābhyāmrathavāhebhyaḥ
Instr.rathavāhenarathavāhābhyāmrathavāhaiḥ
Acc.rathavāhamrathavāherathavāhāni
Abl.rathavāhātrathavāhābhyāmrathavāhebhyaḥ
Loc.rathavāherathavāhayoḥrathavāheṣu
Voc.rathavāharathavāherathavāhāni





Monier-Williams Sanskrit-English Dictionary

---

  रथवाह [ rathavāha ] [ rátha-vāhá ] m. f. n. drawing a chariots Lit. ŚBr. Lit. KātyŚr.

   [ rathavāha ] m. a chariots-horse , a highway yoked in a chariots Lit. MBh.

   = next Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,