Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुरात्मन्

दुरात्मन् /dur-ātman/ bah.
1) негодный, подлый
2) злой
3) наглый, дерзкий

Adj., m./n./f.

m.sg.du.pl.
Nom.durātmādurātmānaudurātmānaḥ
Gen.durātmanaḥdurātmanoḥdurātmanām
Dat.durātmanedurātmabhyāmdurātmabhyaḥ
Instr.durātmanādurātmabhyāmdurātmabhiḥ
Acc.durātmānamdurātmānaudurātmanaḥ
Abl.durātmanaḥdurātmabhyāmdurātmabhyaḥ
Loc.durātmanidurātmanoḥdurātmasu
Voc.durātmandurātmānaudurātmānaḥ


f.sg.du.pl.
Nom.durātmanādurātmanedurātmanāḥ
Gen.durātmanāyāḥdurātmanayoḥdurātmanānām
Dat.durātmanāyaidurātmanābhyāmdurātmanābhyaḥ
Instr.durātmanayādurātmanābhyāmdurātmanābhiḥ
Acc.durātmanāmdurātmanedurātmanāḥ
Abl.durātmanāyāḥdurātmanābhyāmdurātmanābhyaḥ
Loc.durātmanāyāmdurātmanayoḥdurātmanāsu
Voc.durātmanedurātmanedurātmanāḥ


n.sg.du.pl.
Nom.durātmadurātmnī, durātmanīdurātmāni
Gen.durātmanaḥdurātmanoḥdurātmanām
Dat.durātmanedurātmabhyāmdurātmabhyaḥ
Instr.durātmanādurātmabhyāmdurātmabhiḥ
Acc.durātmadurātmnī, durātmanīdurātmāni
Abl.durātmanaḥdurātmabhyāmdurātmabhyaḥ
Loc.durātmanidurātmanoḥdurātmasu
Voc.durātman, durātmadurātmnī, durātmanīdurātmāni





Monier-Williams Sanskrit-English Dictionary

---

  दुरात्मन् [ durātman ] [ dur-ātman ] m. f. n. evil-natured , wicked , bad Lit. Mn. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,