Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दासवर्ग

दासवर्ग /dāsa-varga/ m. (домашние) слуги, рабы

существительное, м.р.

sg.du.pl.
Nom.dāsavargaḥdāsavargaudāsavargāḥ
Gen.dāsavargasyadāsavargayoḥdāsavargāṇām
Dat.dāsavargāyadāsavargābhyāmdāsavargebhyaḥ
Instr.dāsavargeṇadāsavargābhyāmdāsavargaiḥ
Acc.dāsavargamdāsavargaudāsavargān
Abl.dāsavargātdāsavargābhyāmdāsavargebhyaḥ
Loc.dāsavargedāsavargayoḥdāsavargeṣu
Voc.dāsavargadāsavargaudāsavargāḥ



Monier-Williams Sanskrit-English Dictionary
---

  दासवर्ग [ dāsavarga ] [ dāsá-varga ] m. the whole collection of slaves or servants Lit. Mn.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,