Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवान्तर

अवान्तर /avāntara/
1) лежащий в середине, промежуточный
2) различный, отличающийся
3) соответственный

Adj., m./n./f.

m.sg.du.pl.
Nom.avāntaraḥavāntarauavāntarāḥ
Gen.avāntarasyaavāntarayoḥavāntarāṇām
Dat.avāntarāyaavāntarābhyāmavāntarebhyaḥ
Instr.avāntareṇaavāntarābhyāmavāntaraiḥ
Acc.avāntaramavāntarauavāntarān
Abl.avāntarātavāntarābhyāmavāntarebhyaḥ
Loc.avāntareavāntarayoḥavāntareṣu
Voc.avāntaraavāntarauavāntarāḥ


f.sg.du.pl.
Nom.avāntarāavāntareavāntarāḥ
Gen.avāntarāyāḥavāntarayoḥavāntarāṇām
Dat.avāntarāyaiavāntarābhyāmavāntarābhyaḥ
Instr.avāntarayāavāntarābhyāmavāntarābhiḥ
Acc.avāntarāmavāntareavāntarāḥ
Abl.avāntarāyāḥavāntarābhyāmavāntarābhyaḥ
Loc.avāntarāyāmavāntarayoḥavāntarāsu
Voc.avāntareavāntareavāntarāḥ


n.sg.du.pl.
Nom.avāntaramavāntareavāntarāṇi
Gen.avāntarasyaavāntarayoḥavāntarāṇām
Dat.avāntarāyaavāntarābhyāmavāntarebhyaḥ
Instr.avāntareṇaavāntarābhyāmavāntaraiḥ
Acc.avāntaramavāntareavāntarāṇi
Abl.avāntarātavāntarābhyāmavāntarebhyaḥ
Loc.avāntareavāntarayoḥavāntareṣu
Voc.avāntaraavāntareavāntarāṇi





Monier-Williams Sanskrit-English Dictionary

अवान्तर [ avāntara ] [ avāntará m. f. n. intermediate Lit. TS. Lit. ŚBr.

respectively different , respective (generally said with regard to two things only) Lit. Vedāntas. Lit. Sāh. , ( [ am ] ind. differently from (abl.) ) Lit. MaitrS.

[ avāntarām ] ind. between Lit. ŚBr.

[ avāntaram ] ind. , see [ avāntara ] , differently from (abl.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,