Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असंस्कृत

असंस्कृत /asaṁskṛta/
1) неукрашенный
2) необразованный
3) необработанный, грубый (о языке)

Adj., m./n./f.

m.sg.du.pl.
Nom.asaṃskṛtaḥasaṃskṛtauasaṃskṛtāḥ
Gen.asaṃskṛtasyaasaṃskṛtayoḥasaṃskṛtānām
Dat.asaṃskṛtāyaasaṃskṛtābhyāmasaṃskṛtebhyaḥ
Instr.asaṃskṛtenaasaṃskṛtābhyāmasaṃskṛtaiḥ
Acc.asaṃskṛtamasaṃskṛtauasaṃskṛtān
Abl.asaṃskṛtātasaṃskṛtābhyāmasaṃskṛtebhyaḥ
Loc.asaṃskṛteasaṃskṛtayoḥasaṃskṛteṣu
Voc.asaṃskṛtaasaṃskṛtauasaṃskṛtāḥ


f.sg.du.pl.
Nom.asaṃskṛtāasaṃskṛteasaṃskṛtāḥ
Gen.asaṃskṛtāyāḥasaṃskṛtayoḥasaṃskṛtānām
Dat.asaṃskṛtāyaiasaṃskṛtābhyāmasaṃskṛtābhyaḥ
Instr.asaṃskṛtayāasaṃskṛtābhyāmasaṃskṛtābhiḥ
Acc.asaṃskṛtāmasaṃskṛteasaṃskṛtāḥ
Abl.asaṃskṛtāyāḥasaṃskṛtābhyāmasaṃskṛtābhyaḥ
Loc.asaṃskṛtāyāmasaṃskṛtayoḥasaṃskṛtāsu
Voc.asaṃskṛteasaṃskṛteasaṃskṛtāḥ


n.sg.du.pl.
Nom.asaṃskṛtamasaṃskṛteasaṃskṛtāni
Gen.asaṃskṛtasyaasaṃskṛtayoḥasaṃskṛtānām
Dat.asaṃskṛtāyaasaṃskṛtābhyāmasaṃskṛtebhyaḥ
Instr.asaṃskṛtenaasaṃskṛtābhyāmasaṃskṛtaiḥ
Acc.asaṃskṛtamasaṃskṛteasaṃskṛtāni
Abl.asaṃskṛtātasaṃskṛtābhyāmasaṃskṛtebhyaḥ
Loc.asaṃskṛteasaṃskṛtayoḥasaṃskṛteṣu
Voc.asaṃskṛtaasaṃskṛteasaṃskṛtāni





Monier-Williams Sanskrit-English Dictionary

 असंस्कृत [ asaṃskṛta ] [ a-saṃskṛta ] m. f. n. not prepared Lit. ŚāṅkhGṛ.

  not consecrated Lit. Mn. Lit. Yājñ.

  unadorned Lit. Pañcat.

  unpolished , rude (as speech) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,