Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रसिन्

रसिन् /rasin/
1) сочный
2) полный сил
3) см. रसविद् 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.rasīrasinaurasinaḥ
Gen.rasinaḥrasinoḥrasinām
Dat.rasinerasibhyāmrasibhyaḥ
Instr.rasinārasibhyāmrasibhiḥ
Acc.rasinamrasinaurasinaḥ
Abl.rasinaḥrasibhyāmrasibhyaḥ
Loc.rasinirasinoḥrasiṣu
Voc.rasinrasinaurasinaḥ


f.sg.du.pl.
Nom.rasinīrasinyaurasinyaḥ
Gen.rasinyāḥrasinyoḥrasinīnām
Dat.rasinyairasinībhyāmrasinībhyaḥ
Instr.rasinyārasinībhyāmrasinībhiḥ
Acc.rasinīmrasinyaurasinīḥ
Abl.rasinyāḥrasinībhyāmrasinībhyaḥ
Loc.rasinyāmrasinyoḥrasinīṣu
Voc.rasinirasinyaurasinyaḥ


n.sg.du.pl.
Nom.rasirasinīrasīni
Gen.rasinaḥrasinoḥrasinām
Dat.rasinerasibhyāmrasibhyaḥ
Instr.rasinārasibhyāmrasibhiḥ
Acc.rasirasinīrasīni
Abl.rasinaḥrasibhyāmrasibhyaḥ
Loc.rasinirasinoḥrasiṣu
Voc.rasin, rasirasinīrasīni





Monier-Williams Sanskrit-English Dictionary
---

 रसिन् [ rasin ] [ rasí n ] m. f. n. juicy , liquid (as Soma) Lit. RV. Lit. VS.

  impassioned Lit. W.

  having good taste , aesthetic Lit. Nalôd.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,