Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सत्यभामा

सत्यभामा /satya-bhāmā/ f. nom. pr. супруга Кришны; см. कृष्ण 2 3)

sg.du.pl.
Nom.satyabhāmāsatyabhāmesatyabhāmāḥ
Gen.satyabhāmāyāḥsatyabhāmayoḥsatyabhāmānām
Dat.satyabhāmāyaisatyabhāmābhyāmsatyabhāmābhyaḥ
Instr.satyabhāmayāsatyabhāmābhyāmsatyabhāmābhiḥ
Acc.satyabhāmāmsatyabhāmesatyabhāmāḥ
Abl.satyabhāmāyāḥsatyabhāmābhyāmsatyabhāmābhyaḥ
Loc.satyabhāmāyāmsatyabhāmayoḥsatyabhāmāsu
Voc.satyabhāmesatyabhāmesatyabhāmāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सत्यभामा [ satyabhāmā ] [ satyá-bhāmā ] f. " having true lustre " , N. of a daughter of Satrā-jit and one of the eight wives of Kṛishṇa (she is described as having promoted the quarrels of the Yādavas) Lit. MBh. Lit. Hariv. Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,