Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यक्ष्य

यक्ष्य /yakṣya/ живой, подвижный

Adj., m./n./f.

m.sg.du.pl.
Nom.yakṣyaḥyakṣyauyakṣyāḥ
Gen.yakṣyasyayakṣyayoḥyakṣyāṇām
Dat.yakṣyāyayakṣyābhyāmyakṣyebhyaḥ
Instr.yakṣyeṇayakṣyābhyāmyakṣyaiḥ
Acc.yakṣyamyakṣyauyakṣyān
Abl.yakṣyātyakṣyābhyāmyakṣyebhyaḥ
Loc.yakṣyeyakṣyayoḥyakṣyeṣu
Voc.yakṣyayakṣyauyakṣyāḥ


f.sg.du.pl.
Nom.yakṣyāyakṣyeyakṣyāḥ
Gen.yakṣyāyāḥyakṣyayoḥyakṣyāṇām
Dat.yakṣyāyaiyakṣyābhyāmyakṣyābhyaḥ
Instr.yakṣyayāyakṣyābhyāmyakṣyābhiḥ
Acc.yakṣyāmyakṣyeyakṣyāḥ
Abl.yakṣyāyāḥyakṣyābhyāmyakṣyābhyaḥ
Loc.yakṣyāyāmyakṣyayoḥyakṣyāsu
Voc.yakṣyeyakṣyeyakṣyāḥ


n.sg.du.pl.
Nom.yakṣyamyakṣyeyakṣyāṇi
Gen.yakṣyasyayakṣyayoḥyakṣyāṇām
Dat.yakṣyāyayakṣyābhyāmyakṣyebhyaḥ
Instr.yakṣyeṇayakṣyābhyāmyakṣyaiḥ
Acc.yakṣyamyakṣyeyakṣyāṇi
Abl.yakṣyātyakṣyābhyāmyakṣyebhyaḥ
Loc.yakṣyeyakṣyayoḥyakṣyeṣu
Voc.yakṣyayakṣyeyakṣyāṇi





Monier-Williams Sanskrit-English Dictionary

---

 यक्ष्य [ yakṣya ] [ yákṣya ] m. f. n. (prob.) active , restless Lit. RV. viii , 60 , 3 ( Lit. Sāy. = [ yaṣṭavya ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,