Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इष्ट

इष्ट II /iṣṭa/ (pp. от यज् )
1. принесённый в жертву
2. m., n. жертва

Adj., m./n./f.

m.sg.du.pl.
Nom.iṣṭaḥiṣṭauiṣṭāḥ
Gen.iṣṭasyaiṣṭayoḥiṣṭānām
Dat.iṣṭāyaiṣṭābhyāmiṣṭebhyaḥ
Instr.iṣṭenaiṣṭābhyāmiṣṭaiḥ
Acc.iṣṭamiṣṭauiṣṭān
Abl.iṣṭātiṣṭābhyāmiṣṭebhyaḥ
Loc.iṣṭeiṣṭayoḥiṣṭeṣu
Voc.iṣṭaiṣṭauiṣṭāḥ


f.sg.du.pl.
Nom.iṣṭāiṣṭeiṣṭāḥ
Gen.iṣṭāyāḥiṣṭayoḥiṣṭānām
Dat.iṣṭāyaiiṣṭābhyāmiṣṭābhyaḥ
Instr.iṣṭayāiṣṭābhyāmiṣṭābhiḥ
Acc.iṣṭāmiṣṭeiṣṭāḥ
Abl.iṣṭāyāḥiṣṭābhyāmiṣṭābhyaḥ
Loc.iṣṭāyāmiṣṭayoḥiṣṭāsu
Voc.iṣṭeiṣṭeiṣṭāḥ


n.sg.du.pl.
Nom.iṣṭamiṣṭeiṣṭāni
Gen.iṣṭasyaiṣṭayoḥiṣṭānām
Dat.iṣṭāyaiṣṭābhyāmiṣṭebhyaḥ
Instr.iṣṭenaiṣṭābhyāmiṣṭaiḥ
Acc.iṣṭamiṣṭeiṣṭāni
Abl.iṣṭātiṣṭābhyāmiṣṭebhyaḥ
Loc.iṣṭeiṣṭayoḥiṣṭeṣu
Voc.iṣṭaiṣṭeiṣṭāni




существительное, м.р.

sg.du.pl.
Nom.iṣṭaḥiṣṭauiṣṭāḥ
Gen.iṣṭasyaiṣṭayoḥiṣṭānām
Dat.iṣṭāyaiṣṭābhyāmiṣṭebhyaḥ
Instr.iṣṭenaiṣṭābhyāmiṣṭaiḥ
Acc.iṣṭamiṣṭauiṣṭān
Abl.iṣṭātiṣṭābhyāmiṣṭebhyaḥ
Loc.iṣṭeiṣṭayoḥiṣṭeṣu
Voc.iṣṭaiṣṭauiṣṭāḥ



Monier-Williams Sanskrit-English Dictionary

इष्ट [ iṣṭa ] [ iṣṭá ]2 m. f. n. (p.p. fr. √ [ yaj ] ; for 1. [ iṣṭá ] see col.2sacrificed , worshipped with sacrifices Lit. VS. Lit. ŚBr. Lit. KātyŚr. Lit. AitBr.

[ iṣṭa m. sacrifice Lit. MārkP. xiii , 15

n. sacrificing , sacrifice

sacred rite , sacrament Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,