Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिवभक्ति

शिवभक्ति /śiva-bhakti/ f. поклонение Шиве, культ Шивы; см. शिव 2 1)

sg.du.pl.
Nom.śivabhaktiḥśivabhaktīśivabhaktayaḥ
Gen.śivabhaktyāḥ, śivabhakteḥśivabhaktyoḥśivabhaktīnām
Dat.śivabhaktyai, śivabhaktayeśivabhaktibhyāmśivabhaktibhyaḥ
Instr.śivabhaktyāśivabhaktibhyāmśivabhaktibhiḥ
Acc.śivabhaktimśivabhaktīśivabhaktīḥ
Abl.śivabhaktyāḥ, śivabhakteḥśivabhaktibhyāmśivabhaktibhyaḥ
Loc.śivabhaktyām, śivabhaktauśivabhaktyoḥśivabhaktiṣu
Voc.śivabhakteśivabhaktīśivabhaktayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  शिवभक्ति [ śivabhakti ] [ śivá-bhakti ] f. devotion to the worship of Śiva

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,