Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तर्ष्यावन्त्

तर्ष्यावन्त् /tarṣyāvant/ желающий пить, мучимый жаждой

Adj., m./n./f.

m.sg.du.pl.
Nom.tarṣyāvāntarṣyāvantautarṣyāvantaḥ
Gen.tarṣyāvataḥtarṣyāvatoḥtarṣyāvatām
Dat.tarṣyāvatetarṣyāvadbhyāmtarṣyāvadbhyaḥ
Instr.tarṣyāvatātarṣyāvadbhyāmtarṣyāvadbhiḥ
Acc.tarṣyāvantamtarṣyāvantautarṣyāvataḥ
Abl.tarṣyāvataḥtarṣyāvadbhyāmtarṣyāvadbhyaḥ
Loc.tarṣyāvatitarṣyāvatoḥtarṣyāvatsu
Voc.tarṣyāvantarṣyāvantautarṣyāvantaḥ


f.sg.du.pl.
Nom.tarṣyāvatātarṣyāvatetarṣyāvatāḥ
Gen.tarṣyāvatāyāḥtarṣyāvatayoḥtarṣyāvatānām
Dat.tarṣyāvatāyaitarṣyāvatābhyāmtarṣyāvatābhyaḥ
Instr.tarṣyāvatayātarṣyāvatābhyāmtarṣyāvatābhiḥ
Acc.tarṣyāvatāmtarṣyāvatetarṣyāvatāḥ
Abl.tarṣyāvatāyāḥtarṣyāvatābhyāmtarṣyāvatābhyaḥ
Loc.tarṣyāvatāyāmtarṣyāvatayoḥtarṣyāvatāsu
Voc.tarṣyāvatetarṣyāvatetarṣyāvatāḥ


n.sg.du.pl.
Nom.tarṣyāvattarṣyāvantī, tarṣyāvatītarṣyāvanti
Gen.tarṣyāvataḥtarṣyāvatoḥtarṣyāvatām
Dat.tarṣyāvatetarṣyāvadbhyāmtarṣyāvadbhyaḥ
Instr.tarṣyāvatātarṣyāvadbhyāmtarṣyāvadbhiḥ
Acc.tarṣyāvattarṣyāvantī, tarṣyāvatītarṣyāvanti
Abl.tarṣyāvataḥtarṣyāvadbhyāmtarṣyāvadbhyaḥ
Loc.tarṣyāvatitarṣyāvatoḥtarṣyāvatsu
Voc.tarṣyāvattarṣyāvantī, tarṣyāvatītarṣyāvanti





Monier-Williams Sanskrit-English Dictionary
 तर्ष्यावत् [ tarṣyāvat ] [ tarṣyā́-vat ] m. f. n. = [ tṛṣ ] Lit. RV. x , 28 , 10.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,