Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्राद्ध

श्राद्ध /śrāddha/
1.
1) верящий, верующий
2) доверчивый
2. n.
1) погребальный обряд
2) обряд поминовения

Adj., m./n./f.

m.sg.du.pl.
Nom.śrāddhaḥśrāddhauśrāddhāḥ
Gen.śrāddhasyaśrāddhayoḥśrāddhānām
Dat.śrāddhāyaśrāddhābhyāmśrāddhebhyaḥ
Instr.śrāddhenaśrāddhābhyāmśrāddhaiḥ
Acc.śrāddhamśrāddhauśrāddhān
Abl.śrāddhātśrāddhābhyāmśrāddhebhyaḥ
Loc.śrāddheśrāddhayoḥśrāddheṣu
Voc.śrāddhaśrāddhauśrāddhāḥ


f.sg.du.pl.
Nom.śrāddhīśrāddhyauśrāddhyaḥ
Gen.śrāddhyāḥśrāddhyoḥśrāddhīnām
Dat.śrāddhyaiśrāddhībhyāmśrāddhībhyaḥ
Instr.śrāddhyāśrāddhībhyāmśrāddhībhiḥ
Acc.śrāddhīmśrāddhyauśrāddhīḥ
Abl.śrāddhyāḥśrāddhībhyāmśrāddhībhyaḥ
Loc.śrāddhyāmśrāddhyoḥśrāddhīṣu
Voc.śrāddhiśrāddhyauśrāddhyaḥ


n.sg.du.pl.
Nom.śrāddhamśrāddheśrāddhāni
Gen.śrāddhasyaśrāddhayoḥśrāddhānām
Dat.śrāddhāyaśrāddhābhyāmśrāddhebhyaḥ
Instr.śrāddhenaśrāddhābhyāmśrāddhaiḥ
Acc.śrāddhamśrāddheśrāddhāni
Abl.śrāddhātśrāddhābhyāmśrāddhebhyaḥ
Loc.śrāddheśrāddhayoḥśrāddheṣu
Voc.śrāddhaśrāddheśrāddhāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śrāddhamśrāddheśrāddhāni
Gen.śrāddhasyaśrāddhayoḥśrāddhānām
Dat.śrāddhāyaśrāddhābhyāmśrāddhebhyaḥ
Instr.śrāddhenaśrāddhābhyāmśrāddhaiḥ
Acc.śrāddhamśrāddheśrāddhāni
Abl.śrāddhātśrāddhābhyāmśrāddhebhyaḥ
Loc.śrāddheśrāddhayoḥśrāddheṣu
Voc.śrāddhaśrāddheśrāddhāni



Monier-Williams Sanskrit-English Dictionary
---

श्राद्ध [ śrāddha ] [ śrāddha ] m. f. n. ( fr. [ śrad-dhā ] ) faithful , true , loyal , believing Lit. HPariś. Lit. SaddhP. ( cf. Lit. Pāṇ. 5-2 , 101)

relating to a Śrāddha ceremony Lit. Cat.

[ śrāddha ] n. a ceremony in honour and for the benefit of dead relatives observed with great strictness at various fixed periods and on occasions of rejoicing as well as mourning by the surviving relatives (these ceremonies are performed by the daily offering of water and on stated occasions by the offering of Piṇḍas or balls of rice and meal ( see [ piṇḍa ] ) to three paternal and three maternal forefathers i.e. to father , grandfather , and great grandfather ; it should be borne in mind that a Śrāddha is not a funeral ceremony ( [ antyeṣṭi ] ) but a supplement to such a ceremony ; it is an act of reverential homage to a deceased person performed by relatives , and is moreover supposed to supply the dead with strengthening nutriment after the performance of the previous funeral ceremonies has endowed them with ethereal bodies ; indeed until those [ antyeṣṭi ] , or " funeral rites " have been performed , and until the succeeding first Śrāddha has been celebrated the deceased relative is a [ preta ] or restless , wandering ghost , and has no real body ( only a [ liṅga-śarīra ] q.v. ) ; it is not until the first Śrāddha has taken place that he attains a position among the Pitṛis or Divine Fathers in their blissful abode called Pitṛi-loka , and the Śrāddha is most desirable and efficacious when performed by a son ; for a full description of the Śrāddha ceremonies see Lit. RTL. 276 , 304 ) Lit. GṛŚrS. Lit. Mn. Lit. MBh.

gifts or offerings at a Śrāddha Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,