Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विधारण

विधारण /vidhāraṇa/
1. отделяющий, разделяющий
2. n.
1) останавливайте, задерживание
2) подавление
3) притеснение; угнетение

Adj., m./n./f.

m.sg.du.pl.
Nom.vidhāraṇaḥvidhāraṇauvidhāraṇāḥ
Gen.vidhāraṇasyavidhāraṇayoḥvidhāraṇānām
Dat.vidhāraṇāyavidhāraṇābhyāmvidhāraṇebhyaḥ
Instr.vidhāraṇenavidhāraṇābhyāmvidhāraṇaiḥ
Acc.vidhāraṇamvidhāraṇauvidhāraṇān
Abl.vidhāraṇātvidhāraṇābhyāmvidhāraṇebhyaḥ
Loc.vidhāraṇevidhāraṇayoḥvidhāraṇeṣu
Voc.vidhāraṇavidhāraṇauvidhāraṇāḥ


f.sg.du.pl.
Nom.vidhāraṇīvidhāraṇyauvidhāraṇyaḥ
Gen.vidhāraṇyāḥvidhāraṇyoḥvidhāraṇīnām
Dat.vidhāraṇyaividhāraṇībhyāmvidhāraṇībhyaḥ
Instr.vidhāraṇyāvidhāraṇībhyāmvidhāraṇībhiḥ
Acc.vidhāraṇīmvidhāraṇyauvidhāraṇīḥ
Abl.vidhāraṇyāḥvidhāraṇībhyāmvidhāraṇībhyaḥ
Loc.vidhāraṇyāmvidhāraṇyoḥvidhāraṇīṣu
Voc.vidhāraṇividhāraṇyauvidhāraṇyaḥ


n.sg.du.pl.
Nom.vidhāraṇamvidhāraṇevidhāraṇāni
Gen.vidhāraṇasyavidhāraṇayoḥvidhāraṇānām
Dat.vidhāraṇāyavidhāraṇābhyāmvidhāraṇebhyaḥ
Instr.vidhāraṇenavidhāraṇābhyāmvidhāraṇaiḥ
Acc.vidhāraṇamvidhāraṇevidhāraṇāni
Abl.vidhāraṇātvidhāraṇābhyāmvidhāraṇebhyaḥ
Loc.vidhāraṇevidhāraṇayoḥvidhāraṇeṣu
Voc.vidhāraṇavidhāraṇevidhāraṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vidhāraṇamvidhāraṇevidhāraṇāni
Gen.vidhāraṇasyavidhāraṇayoḥvidhāraṇānām
Dat.vidhāraṇāyavidhāraṇābhyāmvidhāraṇebhyaḥ
Instr.vidhāraṇenavidhāraṇābhyāmvidhāraṇaiḥ
Acc.vidhāraṇamvidhāraṇevidhāraṇāni
Abl.vidhāraṇātvidhāraṇābhyāmvidhāraṇebhyaḥ
Loc.vidhāraṇevidhāraṇayoḥvidhāraṇeṣu
Voc.vidhāraṇavidhāraṇevidhāraṇāni



Monier-Williams Sanskrit-English Dictionary
---

  विधारण [ vidhāraṇa ] [ ví -dhāraṇa ] m. f. n. dividing , separating Lit. Vas. Lit. BhP.

   [ vidhāraṇa ] n. stopping , detaining (a carriage) Lit. Kathās.

   checking , restraining , retention , suppression , Lit. APrāt. Lit. MBh.

   bearing , carrying Lit. MBh. Lit. Hariv.

   maintaining , supporting Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,