Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तपस्य

तपस्य /tapasya/
1. раскалённый, горячий
2. m. назв. месяца, соотв. февралю — марту

существительное, м.р.

sg.du.pl.
Nom.tapasyaḥtapasyautapasyāḥ
Gen.tapasyasyatapasyayoḥtapasyānām
Dat.tapasyāyatapasyābhyāmtapasyebhyaḥ
Instr.tapasyenatapasyābhyāmtapasyaiḥ
Acc.tapasyamtapasyautapasyān
Abl.tapasyāttapasyābhyāmtapasyebhyaḥ
Loc.tapasyetapasyayoḥtapasyeṣu
Voc.tapasyatapasyautapasyāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.tapasyaḥtapasyautapasyāḥ
Gen.tapasyasyatapasyayoḥtapasyānām
Dat.tapasyāyatapasyābhyāmtapasyebhyaḥ
Instr.tapasyenatapasyābhyāmtapasyaiḥ
Acc.tapasyamtapasyautapasyān
Abl.tapasyāttapasyābhyāmtapasyebhyaḥ
Loc.tapasyetapasyayoḥtapasyeṣu
Voc.tapasyatapasyautapasyāḥ


f.sg.du.pl.
Nom.tapasyātapasyetapasyāḥ
Gen.tapasyāyāḥtapasyayoḥtapasyānām
Dat.tapasyāyaitapasyābhyāmtapasyābhyaḥ
Instr.tapasyayātapasyābhyāmtapasyābhiḥ
Acc.tapasyāmtapasyetapasyāḥ
Abl.tapasyāyāḥtapasyābhyāmtapasyābhyaḥ
Loc.tapasyāyāmtapasyayoḥtapasyāsu
Voc.tapasyetapasyetapasyāḥ


n.sg.du.pl.
Nom.tapasyamtapasyetapasyāni
Gen.tapasyasyatapasyayoḥtapasyānām
Dat.tapasyāyatapasyābhyāmtapasyebhyaḥ
Instr.tapasyenatapasyābhyāmtapasyaiḥ
Acc.tapasyamtapasyetapasyāni
Abl.tapasyāttapasyābhyāmtapasyebhyaḥ
Loc.tapasyetapasyayoḥtapasyeṣu
Voc.tapasyatapasyetapasyāni





Monier-Williams Sanskrit-English Dictionary
---

 तपस्य [ tapasya ] [ tapasyá ]2 m. f. n. ( fr. [ tápas ] ) produced by heat Lit. KātyŚr. xxv

  belonging to austerity Lit. Baudh. ii , 5 , 1

  [ tapasya ] m. ( Lit. Pāṇ. 4-4 , 128) the second month of the season intervening between winter and spring (= [ phālguna ] ) Lit. VS. Lit. TS. i Lit. ŚBr. iv Lit. Car. viii , 6 Lit. Suśr. i

  Arjuna (= [ phālguna ] ) Lit. L.

  N. of a son of Manu Tāmasa Lit. Hariv. 428

  n. the flower of Jasminum multiflorum or pubescens Lit. L.

  devout austerity (? , [ °sye ] taken as 1. sg. Ā. of 1. [ tapasya ] by Lit. Nīlak.) Lit. MBh. xiii , 10 , 13

  [ tapasyā ] f. ( fr. 1. [ tapasya ] ) id. Lit. Hcar.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,