Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदब्ध

अदब्ध /adabdha/
1) невредимый
2) уверенный
3) прочный, надёжный
4) верный

Adj., m./n./f.

m.sg.du.pl.
Nom.adabdhaḥadabdhauadabdhāḥ
Gen.adabdhasyaadabdhayoḥadabdhānām
Dat.adabdhāyaadabdhābhyāmadabdhebhyaḥ
Instr.adabdhenaadabdhābhyāmadabdhaiḥ
Acc.adabdhamadabdhauadabdhān
Abl.adabdhātadabdhābhyāmadabdhebhyaḥ
Loc.adabdheadabdhayoḥadabdheṣu
Voc.adabdhaadabdhauadabdhāḥ


f.sg.du.pl.
Nom.adabdhāadabdheadabdhāḥ
Gen.adabdhāyāḥadabdhayoḥadabdhānām
Dat.adabdhāyaiadabdhābhyāmadabdhābhyaḥ
Instr.adabdhayāadabdhābhyāmadabdhābhiḥ
Acc.adabdhāmadabdheadabdhāḥ
Abl.adabdhāyāḥadabdhābhyāmadabdhābhyaḥ
Loc.adabdhāyāmadabdhayoḥadabdhāsu
Voc.adabdheadabdheadabdhāḥ


n.sg.du.pl.
Nom.adabdhamadabdheadabdhāni
Gen.adabdhasyaadabdhayoḥadabdhānām
Dat.adabdhāyaadabdhābhyāmadabdhebhyaḥ
Instr.adabdhenaadabdhābhyāmadabdhaiḥ
Acc.adabdhamadabdheadabdhāni
Abl.adabdhātadabdhābhyāmadabdhebhyaḥ
Loc.adabdheadabdhayoḥadabdheṣu
Voc.adabdhaadabdheadabdhāni





Monier-Williams Sanskrit-English Dictionary
अदब्ध [ adabdha ] [ á-dabdha ] m. f. n. (√ [ dambh ] , or [ dabh ] ) , not deceived or tampered with , unimpaired , unbroken , Lit. Pur. Lit. RV.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,