Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्लक्ष्य

दुर्लक्ष्य /dur-lakṣya/
1.
1) трудновоспринимаемый; трудноразличимый
2) труднодостижимый
2. n. дурное, злое намерение

Adj., m./n./f.

m.sg.du.pl.
Nom.durlakṣyaḥdurlakṣyaudurlakṣyāḥ
Gen.durlakṣyasyadurlakṣyayoḥdurlakṣyāṇām
Dat.durlakṣyāyadurlakṣyābhyāmdurlakṣyebhyaḥ
Instr.durlakṣyeṇadurlakṣyābhyāmdurlakṣyaiḥ
Acc.durlakṣyamdurlakṣyaudurlakṣyān
Abl.durlakṣyātdurlakṣyābhyāmdurlakṣyebhyaḥ
Loc.durlakṣyedurlakṣyayoḥdurlakṣyeṣu
Voc.durlakṣyadurlakṣyaudurlakṣyāḥ


f.sg.du.pl.
Nom.durlakṣyādurlakṣyedurlakṣyāḥ
Gen.durlakṣyāyāḥdurlakṣyayoḥdurlakṣyāṇām
Dat.durlakṣyāyaidurlakṣyābhyāmdurlakṣyābhyaḥ
Instr.durlakṣyayādurlakṣyābhyāmdurlakṣyābhiḥ
Acc.durlakṣyāmdurlakṣyedurlakṣyāḥ
Abl.durlakṣyāyāḥdurlakṣyābhyāmdurlakṣyābhyaḥ
Loc.durlakṣyāyāmdurlakṣyayoḥdurlakṣyāsu
Voc.durlakṣyedurlakṣyedurlakṣyāḥ


n.sg.du.pl.
Nom.durlakṣyamdurlakṣyedurlakṣyāṇi
Gen.durlakṣyasyadurlakṣyayoḥdurlakṣyāṇām
Dat.durlakṣyāyadurlakṣyābhyāmdurlakṣyebhyaḥ
Instr.durlakṣyeṇadurlakṣyābhyāmdurlakṣyaiḥ
Acc.durlakṣyamdurlakṣyedurlakṣyāṇi
Abl.durlakṣyātdurlakṣyābhyāmdurlakṣyebhyaḥ
Loc.durlakṣyedurlakṣyayoḥdurlakṣyeṣu
Voc.durlakṣyadurlakṣyedurlakṣyāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.durlakṣyamdurlakṣyedurlakṣyāṇi
Gen.durlakṣyasyadurlakṣyayoḥdurlakṣyāṇām
Dat.durlakṣyāyadurlakṣyābhyāmdurlakṣyebhyaḥ
Instr.durlakṣyeṇadurlakṣyābhyāmdurlakṣyaiḥ
Acc.durlakṣyamdurlakṣyedurlakṣyāṇi
Abl.durlakṣyātdurlakṣyābhyāmdurlakṣyebhyaḥ
Loc.durlakṣyedurlakṣyayoḥdurlakṣyeṣu
Voc.durlakṣyadurlakṣyedurlakṣyāṇi



Monier-Williams Sanskrit-English Dictionary

---

  दुर्लक्ष्य [ durlakṣya ] [ dur-lakṣya ] m. f. n. hardly visible Lit. Daś. Lit. Rājat.

   [ durlakṣya ] n. a bad aim Lit. Ratn. iii , 2.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,