Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिताहित

हिताहित /hitāhita/ (/hita + ahita/) dv.
1. добрый и злой
2. n.
1) польза и вред
2) счастье и горе

Adj., m./n./f.

m.sg.du.pl.
Nom.hitāhitaḥhitāhitauhitāhitāḥ
Gen.hitāhitasyahitāhitayoḥhitāhitānām
Dat.hitāhitāyahitāhitābhyāmhitāhitebhyaḥ
Instr.hitāhitenahitāhitābhyāmhitāhitaiḥ
Acc.hitāhitamhitāhitauhitāhitān
Abl.hitāhitāthitāhitābhyāmhitāhitebhyaḥ
Loc.hitāhitehitāhitayoḥhitāhiteṣu
Voc.hitāhitahitāhitauhitāhitāḥ


f.sg.du.pl.
Nom.hitāhitāhitāhitehitāhitāḥ
Gen.hitāhitāyāḥhitāhitayoḥhitāhitānām
Dat.hitāhitāyaihitāhitābhyāmhitāhitābhyaḥ
Instr.hitāhitayāhitāhitābhyāmhitāhitābhiḥ
Acc.hitāhitāmhitāhitehitāhitāḥ
Abl.hitāhitāyāḥhitāhitābhyāmhitāhitābhyaḥ
Loc.hitāhitāyāmhitāhitayoḥhitāhitāsu
Voc.hitāhitehitāhitehitāhitāḥ


n.sg.du.pl.
Nom.hitāhitamhitāhitehitāhitāni
Gen.hitāhitasyahitāhitayoḥhitāhitānām
Dat.hitāhitāyahitāhitābhyāmhitāhitebhyaḥ
Instr.hitāhitenahitāhitābhyāmhitāhitaiḥ
Acc.hitāhitamhitāhitehitāhitāni
Abl.hitāhitāthitāhitābhyāmhitāhitebhyaḥ
Loc.hitāhitehitāhitayoḥhitāhiteṣu
Voc.hitāhitahitāhitehitāhitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.hitāhitamhitāhitehitāhitāni
Gen.hitāhitasyahitāhitayoḥhitāhitānām
Dat.hitāhitāyahitāhitābhyāmhitāhitebhyaḥ
Instr.hitāhitenahitāhitābhyāmhitāhitaiḥ
Acc.hitāhitamhitāhitehitāhitāni
Abl.hitāhitāthitāhitābhyāmhitāhitebhyaḥ
Loc.hitāhitehitāhitayoḥhitāhiteṣu
Voc.hitāhitahitāhitehitāhitāni



Monier-Williams Sanskrit-English Dictionary
---

  हिताहित [ hitāhita ] [ hitāhita ] m. f. n. good and (or) evil , beneficial and (or) disadvantageous Lit. Mn. Lit. Suśr.

   [ hitāhitā ] f. pl. N. of partic. veins Lit. Yājñ.

   [ hitāhita ] n. sg. advantage and (or) disadvantage Lit. Pur.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,