Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्रावण

द्रावण /drāvaṇa/
1. обращающий в бегство
2. n.
1) обращение в бегство
2) бегство

Adj., m./n./f.

m.sg.du.pl.
Nom.drāvaṇaḥdrāvaṇaudrāvaṇāḥ
Gen.drāvaṇasyadrāvaṇayoḥdrāvaṇānām
Dat.drāvaṇāyadrāvaṇābhyāmdrāvaṇebhyaḥ
Instr.drāvaṇenadrāvaṇābhyāmdrāvaṇaiḥ
Acc.drāvaṇamdrāvaṇaudrāvaṇān
Abl.drāvaṇātdrāvaṇābhyāmdrāvaṇebhyaḥ
Loc.drāvaṇedrāvaṇayoḥdrāvaṇeṣu
Voc.drāvaṇadrāvaṇaudrāvaṇāḥ


f.sg.du.pl.
Nom.drāvaṇādrāvaṇedrāvaṇāḥ
Gen.drāvaṇāyāḥdrāvaṇayoḥdrāvaṇānām
Dat.drāvaṇāyaidrāvaṇābhyāmdrāvaṇābhyaḥ
Instr.drāvaṇayādrāvaṇābhyāmdrāvaṇābhiḥ
Acc.drāvaṇāmdrāvaṇedrāvaṇāḥ
Abl.drāvaṇāyāḥdrāvaṇābhyāmdrāvaṇābhyaḥ
Loc.drāvaṇāyāmdrāvaṇayoḥdrāvaṇāsu
Voc.drāvaṇedrāvaṇedrāvaṇāḥ


n.sg.du.pl.
Nom.drāvaṇamdrāvaṇedrāvaṇāni
Gen.drāvaṇasyadrāvaṇayoḥdrāvaṇānām
Dat.drāvaṇāyadrāvaṇābhyāmdrāvaṇebhyaḥ
Instr.drāvaṇenadrāvaṇābhyāmdrāvaṇaiḥ
Acc.drāvaṇamdrāvaṇedrāvaṇāni
Abl.drāvaṇātdrāvaṇābhyāmdrāvaṇebhyaḥ
Loc.drāvaṇedrāvaṇayoḥdrāvaṇeṣu
Voc.drāvaṇadrāvaṇedrāvaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.drāvaṇamdrāvaṇedrāvaṇāni
Gen.drāvaṇasyadrāvaṇayoḥdrāvaṇānām
Dat.drāvaṇāyadrāvaṇābhyāmdrāvaṇebhyaḥ
Instr.drāvaṇenadrāvaṇābhyāmdrāvaṇaiḥ
Acc.drāvaṇamdrāvaṇedrāvaṇāni
Abl.drāvaṇātdrāvaṇābhyāmdrāvaṇebhyaḥ
Loc.drāvaṇedrāvaṇayoḥdrāvaṇeṣu
Voc.drāvaṇadrāvaṇedrāvaṇāni



Monier-Williams Sanskrit-English Dictionary
---

 द्रावण [ drāvaṇa ] [ drāvaṇa ] m. f. n. causing to run , putting to flight Lit. MBh. Lit. Hariv.

  [ drāvaṇa ] n. the act of causing to run Lit. Hariv.

  fusing , distilling Lit. L.

  softening , touching Lit. Anaṅgar.

  the clearing-nut Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,