Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जलवास

जलवास /jala-vāsa/
1. живущий в воде
2. m. пребывание в воде (как аскеза)

Adj., m./n./f.

m.sg.du.pl.
Nom.jalavāsaḥjalavāsaujalavāsāḥ
Gen.jalavāsasyajalavāsayoḥjalavāsānām
Dat.jalavāsāyajalavāsābhyāmjalavāsebhyaḥ
Instr.jalavāsenajalavāsābhyāmjalavāsaiḥ
Acc.jalavāsamjalavāsaujalavāsān
Abl.jalavāsātjalavāsābhyāmjalavāsebhyaḥ
Loc.jalavāsejalavāsayoḥjalavāseṣu
Voc.jalavāsajalavāsaujalavāsāḥ


f.sg.du.pl.
Nom.jalavāsājalavāsejalavāsāḥ
Gen.jalavāsāyāḥjalavāsayoḥjalavāsānām
Dat.jalavāsāyaijalavāsābhyāmjalavāsābhyaḥ
Instr.jalavāsayājalavāsābhyāmjalavāsābhiḥ
Acc.jalavāsāmjalavāsejalavāsāḥ
Abl.jalavāsāyāḥjalavāsābhyāmjalavāsābhyaḥ
Loc.jalavāsāyāmjalavāsayoḥjalavāsāsu
Voc.jalavāsejalavāsejalavāsāḥ


n.sg.du.pl.
Nom.jalavāsamjalavāsejalavāsāni
Gen.jalavāsasyajalavāsayoḥjalavāsānām
Dat.jalavāsāyajalavāsābhyāmjalavāsebhyaḥ
Instr.jalavāsenajalavāsābhyāmjalavāsaiḥ
Acc.jalavāsamjalavāsejalavāsāni
Abl.jalavāsātjalavāsābhyāmjalavāsebhyaḥ
Loc.jalavāsejalavāsayoḥjalavāseṣu
Voc.jalavāsajalavāsejalavāsāni





Monier-Williams Sanskrit-English Dictionary

---

  जलवास [ jalavāsa ] [ jalá-vāsa ] m. f. n. = [ °sin ] Lit. MBh. xii , 9280

   [ jalavāsa ] m. abiding in water (kind of religious austerity) , 9281

   a kind of bulbous plant Lit. L.

   n. = [ -moda ] Lit. L.

   [ jalavāsā ] f. a kind of grass Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,