Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतीच्य

प्रतीच्य /pratīcya/
1. находящийся на западе
2. (—о) запад

Adj., m./n./f.

m.sg.du.pl.
Nom.pratīcyaḥpratīcyaupratīcyāḥ
Gen.pratīcyasyapratīcyayoḥpratīcyānām
Dat.pratīcyāyapratīcyābhyāmpratīcyebhyaḥ
Instr.pratīcyenapratīcyābhyāmpratīcyaiḥ
Acc.pratīcyampratīcyaupratīcyān
Abl.pratīcyātpratīcyābhyāmpratīcyebhyaḥ
Loc.pratīcyepratīcyayoḥpratīcyeṣu
Voc.pratīcyapratīcyaupratīcyāḥ


f.sg.du.pl.
Nom.pratīcyāpratīcyepratīcyāḥ
Gen.pratīcyāyāḥpratīcyayoḥpratīcyānām
Dat.pratīcyāyaipratīcyābhyāmpratīcyābhyaḥ
Instr.pratīcyayāpratīcyābhyāmpratīcyābhiḥ
Acc.pratīcyāmpratīcyepratīcyāḥ
Abl.pratīcyāyāḥpratīcyābhyāmpratīcyābhyaḥ
Loc.pratīcyāyāmpratīcyayoḥpratīcyāsu
Voc.pratīcyepratīcyepratīcyāḥ


n.sg.du.pl.
Nom.pratīcyampratīcyepratīcyāni
Gen.pratīcyasyapratīcyayoḥpratīcyānām
Dat.pratīcyāyapratīcyābhyāmpratīcyebhyaḥ
Instr.pratīcyenapratīcyābhyāmpratīcyaiḥ
Acc.pratīcyampratīcyepratīcyāni
Abl.pratīcyātpratīcyābhyāmpratīcyebhyaḥ
Loc.pratīcyepratīcyayoḥpratīcyeṣu
Voc.pratīcyapratīcyepratīcyāni





Monier-Williams Sanskrit-English Dictionary

---

 प्रतीच्य [ pratīcya ] [ pratīcya ] m. f. n. being or living in the west Lit. MBh. Lit. R.

  (ibc.) the west , western country Lit. MBh.

  [ pratīcyā ] f. N. of the wife of Pulastya Lit. ib.

  [ pratīcya ] n. a designation of anything remote or concealed Lit. Naigh. iii , 25 ( perhaps w.r. for [ pratī́tya ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,