Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विह्वल

विह्वल /vihvala/
1) хромой
2) смущённый
3) угнетённый

Adj., m./n./f.

m.sg.du.pl.
Nom.vihvalaḥvihvalauvihvalāḥ
Gen.vihvalasyavihvalayoḥvihvalānām
Dat.vihvalāyavihvalābhyāmvihvalebhyaḥ
Instr.vihvalenavihvalābhyāmvihvalaiḥ
Acc.vihvalamvihvalauvihvalān
Abl.vihvalātvihvalābhyāmvihvalebhyaḥ
Loc.vihvalevihvalayoḥvihvaleṣu
Voc.vihvalavihvalauvihvalāḥ


f.sg.du.pl.
Nom.vihvalāvihvalevihvalāḥ
Gen.vihvalāyāḥvihvalayoḥvihvalānām
Dat.vihvalāyaivihvalābhyāmvihvalābhyaḥ
Instr.vihvalayāvihvalābhyāmvihvalābhiḥ
Acc.vihvalāmvihvalevihvalāḥ
Abl.vihvalāyāḥvihvalābhyāmvihvalābhyaḥ
Loc.vihvalāyāmvihvalayoḥvihvalāsu
Voc.vihvalevihvalevihvalāḥ


n.sg.du.pl.
Nom.vihvalamvihvalevihvalāni
Gen.vihvalasyavihvalayoḥvihvalānām
Dat.vihvalāyavihvalābhyāmvihvalebhyaḥ
Instr.vihvalenavihvalābhyāmvihvalaiḥ
Acc.vihvalamvihvalevihvalāni
Abl.vihvalātvihvalābhyāmvihvalebhyaḥ
Loc.vihvalevihvalayoḥvihvaleṣu
Voc.vihvalavihvalevihvalāni





Monier-Williams Sanskrit-English Dictionary

---

 विह्वल [ vihvala ] [ vi-hvala ] m. f. n. agitated , perturbed , distressed , afflicted , annoyed ( [ am ] ind. ) Lit. MBh. Lit. Kāv.

  [ vihvala ] m. myrrh Lit. L.

  [ vihvalam ] ind. , see [ vihvala ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,