Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुष्टाङ्ग

पुष्टाङ्ग /puṣṭāṅga/ (/puṣṭa + aṅga/) bah.
1) упитанный
2) здоровый

Adj., m./n./f.

m.sg.du.pl.
Nom.puṣṭāṅgaḥpuṣṭāṅgaupuṣṭāṅgāḥ
Gen.puṣṭāṅgasyapuṣṭāṅgayoḥpuṣṭāṅgānām
Dat.puṣṭāṅgāyapuṣṭāṅgābhyāmpuṣṭāṅgebhyaḥ
Instr.puṣṭāṅgenapuṣṭāṅgābhyāmpuṣṭāṅgaiḥ
Acc.puṣṭāṅgampuṣṭāṅgaupuṣṭāṅgān
Abl.puṣṭāṅgātpuṣṭāṅgābhyāmpuṣṭāṅgebhyaḥ
Loc.puṣṭāṅgepuṣṭāṅgayoḥpuṣṭāṅgeṣu
Voc.puṣṭāṅgapuṣṭāṅgaupuṣṭāṅgāḥ


f.sg.du.pl.
Nom.puṣṭāṅgīpuṣṭāṅgyaupuṣṭāṅgyaḥ
Gen.puṣṭāṅgyāḥpuṣṭāṅgyoḥpuṣṭāṅgīnām
Dat.puṣṭāṅgyaipuṣṭāṅgībhyāmpuṣṭāṅgībhyaḥ
Instr.puṣṭāṅgyāpuṣṭāṅgībhyāmpuṣṭāṅgībhiḥ
Acc.puṣṭāṅgīmpuṣṭāṅgyaupuṣṭāṅgīḥ
Abl.puṣṭāṅgyāḥpuṣṭāṅgībhyāmpuṣṭāṅgībhyaḥ
Loc.puṣṭāṅgyāmpuṣṭāṅgyoḥpuṣṭāṅgīṣu
Voc.puṣṭāṅgipuṣṭāṅgyaupuṣṭāṅgyaḥ


n.sg.du.pl.
Nom.puṣṭāṅgampuṣṭāṅgepuṣṭāṅgāni
Gen.puṣṭāṅgasyapuṣṭāṅgayoḥpuṣṭāṅgānām
Dat.puṣṭāṅgāyapuṣṭāṅgābhyāmpuṣṭāṅgebhyaḥ
Instr.puṣṭāṅgenapuṣṭāṅgābhyāmpuṣṭāṅgaiḥ
Acc.puṣṭāṅgampuṣṭāṅgepuṣṭāṅgāni
Abl.puṣṭāṅgātpuṣṭāṅgābhyāmpuṣṭāṅgebhyaḥ
Loc.puṣṭāṅgepuṣṭāṅgayoḥpuṣṭāṅgeṣu
Voc.puṣṭāṅgapuṣṭāṅgepuṣṭāṅgāni





Monier-Williams Sanskrit-English Dictionary

  पुष्टाङ्ग [ puṣṭāṅga ] [ puṣṭāṅga m. f. n. fat-limbed , well-fed , fat Lit. Hit.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,