Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुनाभ

सुनाभ /su-nābha/ bah. с красивой ступицей (о колесе колесницы)

Adj., m./n./f.

m.sg.du.pl.
Nom.sunābhaḥsunābhausunābhāḥ
Gen.sunābhasyasunābhayoḥsunābhānām
Dat.sunābhāyasunābhābhyāmsunābhebhyaḥ
Instr.sunābhenasunābhābhyāmsunābhaiḥ
Acc.sunābhamsunābhausunābhān
Abl.sunābhātsunābhābhyāmsunābhebhyaḥ
Loc.sunābhesunābhayoḥsunābheṣu
Voc.sunābhasunābhausunābhāḥ


f.sg.du.pl.
Nom.sunābhāsunābhesunābhāḥ
Gen.sunābhāyāḥsunābhayoḥsunābhānām
Dat.sunābhāyaisunābhābhyāmsunābhābhyaḥ
Instr.sunābhayāsunābhābhyāmsunābhābhiḥ
Acc.sunābhāmsunābhesunābhāḥ
Abl.sunābhāyāḥsunābhābhyāmsunābhābhyaḥ
Loc.sunābhāyāmsunābhayoḥsunābhāsu
Voc.sunābhesunābhesunābhāḥ


n.sg.du.pl.
Nom.sunābhamsunābhesunābhāni
Gen.sunābhasyasunābhayoḥsunābhānām
Dat.sunābhāyasunābhābhyāmsunābhebhyaḥ
Instr.sunābhenasunābhābhyāmsunābhaiḥ
Acc.sunābhamsunābhesunābhāni
Abl.sunābhātsunābhābhyāmsunābhebhyaḥ
Loc.sunābhesunābhayoḥsunābheṣu
Voc.sunābhasunābhesunābhāni





Monier-Williams Sanskrit-English Dictionary
---

  सुनाभ [ sunābha ] [ su-nābha ] m. f. n. having a good nave or centre Lit. MBh.

   ( also [ °bhaka ] ) having a good handle Lit. R.

   [ sunābha ] m. a partic. spell recited over weapons Lit. ib.

   N. of a counsellor of Varuṇa Lit. MBh.

   of a son of Dhṛitarāshṭra Lit. ib.

   of a son of Garuḍa Lit. ib.

   of a brother of Vajra-nābha Lit. Hariv.

   of a mountain Lit. MBh. Lit. R.

   (prob.) n. a wheel , discus Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,