Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शर्ध

शर्ध /śardha/
1.
1) смелый, дерзкий
2) упрямый
2. m.
1) хозяин
2) очаг
3) горнило
4) стая

Adj., m./n./f.

m.sg.du.pl.
Nom.śardhaḥśardhauśardhāḥ
Gen.śardhasyaśardhayoḥśardhānām
Dat.śardhāyaśardhābhyāmśardhebhyaḥ
Instr.śardhenaśardhābhyāmśardhaiḥ
Acc.śardhamśardhauśardhān
Abl.śardhātśardhābhyāmśardhebhyaḥ
Loc.śardheśardhayoḥśardheṣu
Voc.śardhaśardhauśardhāḥ


f.sg.du.pl.
Nom.śardhāśardheśardhāḥ
Gen.śardhāyāḥśardhayoḥśardhānām
Dat.śardhāyaiśardhābhyāmśardhābhyaḥ
Instr.śardhayāśardhābhyāmśardhābhiḥ
Acc.śardhāmśardheśardhāḥ
Abl.śardhāyāḥśardhābhyāmśardhābhyaḥ
Loc.śardhāyāmśardhayoḥśardhāsu
Voc.śardheśardheśardhāḥ


n.sg.du.pl.
Nom.śardhamśardheśardhāni
Gen.śardhasyaśardhayoḥśardhānām
Dat.śardhāyaśardhābhyāmśardhebhyaḥ
Instr.śardhenaśardhābhyāmśardhaiḥ
Acc.śardhamśardheśardhāni
Abl.śardhātśardhābhyāmśardhebhyaḥ
Loc.śardheśardhayoḥśardheṣu
Voc.śardhaśardheśardhāni




существительное, м.р.

sg.du.pl.
Nom.śardhaḥśardhauśardhāḥ
Gen.śardhasyaśardhayoḥśardhānām
Dat.śardhāyaśardhābhyāmśardhebhyaḥ
Instr.śardhenaśardhābhyāmśardhaiḥ
Acc.śardhamśardhauśardhān
Abl.śardhātśardhābhyāmśardhebhyaḥ
Loc.śardheśardhayoḥśardheṣu
Voc.śardhaśardhauśardhāḥ



Monier-Williams Sanskrit-English Dictionary
---

शर्ध [ śardha ] [ śárdha ] m. f. n. (√ [ śṛdh ] ) defiant , bold (orig. " breaking wind against another " ) Lit. RV.

[ śardha ] m. breaking wind , flatulence Lit. Vop.

a (defiant or bold) host , troop (esp. the host of the Maruts) Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,