Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्यशीर्षन्

हिरण्यशीर्षन् /hiraṇya-śīrṣan/ bah. златоглавый

Adj., m./n./f.

m.sg.du.pl.
Nom.hiraṇyaśīrṣāhiraṇyaśīrṣāṇauhiraṇyaśīrṣāṇaḥ
Gen.hiraṇyaśīrṣṇaḥhiraṇyaśīrṣṇoḥhiraṇyaśīrṣṇām
Dat.hiraṇyaśīrṣṇehiraṇyaśīrṣabhyāmhiraṇyaśīrṣabhyaḥ
Instr.hiraṇyaśīrṣṇāhiraṇyaśīrṣabhyāmhiraṇyaśīrṣabhiḥ
Acc.hiraṇyaśīrṣāṇamhiraṇyaśīrṣāṇauhiraṇyaśīrṣṇaḥ
Abl.hiraṇyaśīrṣṇaḥhiraṇyaśīrṣabhyāmhiraṇyaśīrṣabhyaḥ
Loc.hiraṇyaśīrṣṇi, hiraṇyaśīrṣaṇihiraṇyaśīrṣṇoḥhiraṇyaśīrṣasu
Voc.hiraṇyaśīrṣanhiraṇyaśīrṣāṇauhiraṇyaśīrṣāṇaḥ


f.sg.du.pl.
Nom.hiraṇyaśīrṣṇīhiraṇyaśīrṣṇyauhiraṇyaśīrṣṇyaḥ
Gen.hiraṇyaśīrṣṇyāḥhiraṇyaśīrṣṇyoḥhiraṇyaśīrṣṇīnām
Dat.hiraṇyaśīrṣṇyaihiraṇyaśīrṣṇībhyāmhiraṇyaśīrṣṇībhyaḥ
Instr.hiraṇyaśīrṣṇyāhiraṇyaśīrṣṇībhyāmhiraṇyaśīrṣṇībhiḥ
Acc.hiraṇyaśīrṣṇīmhiraṇyaśīrṣṇyauhiraṇyaśīrṣṇīḥ
Abl.hiraṇyaśīrṣṇyāḥhiraṇyaśīrṣṇībhyāmhiraṇyaśīrṣṇībhyaḥ
Loc.hiraṇyaśīrṣṇyāmhiraṇyaśīrṣṇyoḥhiraṇyaśīrṣṇīṣu
Voc.hiraṇyaśīrṣṇihiraṇyaśīrṣṇyauhiraṇyaśīrṣṇyaḥ


n.sg.du.pl.
Nom.hiraṇyaśīrṣahiraṇyaśīrṣṇī, hiraṇyaśīrṣaṇīhiraṇyaśīrṣāṇi
Gen.hiraṇyaśīrṣṇaḥhiraṇyaśīrṣṇoḥhiraṇyaśīrṣṇām
Dat.hiraṇyaśīrṣṇehiraṇyaśīrṣabhyāmhiraṇyaśīrṣabhyaḥ
Instr.hiraṇyaśīrṣṇāhiraṇyaśīrṣabhyāmhiraṇyaśīrṣabhiḥ
Acc.hiraṇyaśīrṣahiraṇyaśīrṣṇī, hiraṇyaśīrṣaṇīhiraṇyaśīrṣāṇi
Abl.hiraṇyaśīrṣṇaḥhiraṇyaśīrṣabhyāmhiraṇyaśīrṣabhyaḥ
Loc.hiraṇyaśīrṣṇi, hiraṇyaśīrṣaṇihiraṇyaśīrṣṇoḥhiraṇyaśīrṣasu
Voc.hiraṇyaśīrṣan, hiraṇyaśīrṣahiraṇyaśīrṣṇī, hiraṇyaśīrṣaṇīhiraṇyaśīrṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  हिरण्यशीर्षन् [ hiraṇyaśīrṣan ] [ hiraṇya-śīrṣan ] m. f. n. golden-headed Lit. Kāṭh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,