Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संलक्ष्य

संलक्ष्य /saṅlakṣya/ (pn. от संलक्ष् )
1) заметный, ощутимый
2) приметный; примечательный

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃlakṣyaḥsaṃlakṣyausaṃlakṣyāḥ
Gen.saṃlakṣyasyasaṃlakṣyayoḥsaṃlakṣyāṇām
Dat.saṃlakṣyāyasaṃlakṣyābhyāmsaṃlakṣyebhyaḥ
Instr.saṃlakṣyeṇasaṃlakṣyābhyāmsaṃlakṣyaiḥ
Acc.saṃlakṣyamsaṃlakṣyausaṃlakṣyān
Abl.saṃlakṣyātsaṃlakṣyābhyāmsaṃlakṣyebhyaḥ
Loc.saṃlakṣyesaṃlakṣyayoḥsaṃlakṣyeṣu
Voc.saṃlakṣyasaṃlakṣyausaṃlakṣyāḥ


f.sg.du.pl.
Nom.saṃlakṣyāsaṃlakṣyesaṃlakṣyāḥ
Gen.saṃlakṣyāyāḥsaṃlakṣyayoḥsaṃlakṣyāṇām
Dat.saṃlakṣyāyaisaṃlakṣyābhyāmsaṃlakṣyābhyaḥ
Instr.saṃlakṣyayāsaṃlakṣyābhyāmsaṃlakṣyābhiḥ
Acc.saṃlakṣyāmsaṃlakṣyesaṃlakṣyāḥ
Abl.saṃlakṣyāyāḥsaṃlakṣyābhyāmsaṃlakṣyābhyaḥ
Loc.saṃlakṣyāyāmsaṃlakṣyayoḥsaṃlakṣyāsu
Voc.saṃlakṣyesaṃlakṣyesaṃlakṣyāḥ


n.sg.du.pl.
Nom.saṃlakṣyamsaṃlakṣyesaṃlakṣyāṇi
Gen.saṃlakṣyasyasaṃlakṣyayoḥsaṃlakṣyāṇām
Dat.saṃlakṣyāyasaṃlakṣyābhyāmsaṃlakṣyebhyaḥ
Instr.saṃlakṣyeṇasaṃlakṣyābhyāmsaṃlakṣyaiḥ
Acc.saṃlakṣyamsaṃlakṣyesaṃlakṣyāṇi
Abl.saṃlakṣyātsaṃlakṣyābhyāmsaṃlakṣyebhyaḥ
Loc.saṃlakṣyesaṃlakṣyayoḥsaṃlakṣyeṣu
Voc.saṃlakṣyasaṃlakṣyesaṃlakṣyāṇi





Monier-Williams Sanskrit-English Dictionary

  संलक्ष्य [ saṃlakṣya ] [ saṃ-lakṣya ] m. f. n. to be distinctly marked , distinguishable , perceptible , visible Lit. Kpr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,