Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ईश्वर

ईश्वर /īśvara/
1. см. ईश् 1;
2. m.
1) господин; повелитель
2) хозяин, владелец
3) бог, всевышний
4) супруг
5) см. इश 2

Adj., m./n./f.

m.sg.du.pl.
Nom.īśvaraḥīśvarauīśvarāḥ
Gen.īśvarasyaīśvarayoḥīśvarāṇām
Dat.īśvarāyaīśvarābhyāmīśvarebhyaḥ
Instr.īśvareṇaīśvarābhyāmīśvaraiḥ
Acc.īśvaramīśvarauīśvarān
Abl.īśvarātīśvarābhyāmīśvarebhyaḥ
Loc.īśvareīśvarayoḥīśvareṣu
Voc.īśvaraīśvarauīśvarāḥ


f.sg.du.pl.
Nom.īśvarāīśvareīśvarāḥ
Gen.īśvarāyāḥīśvarayoḥīśvarāṇām
Dat.īśvarāyaiīśvarābhyāmīśvarābhyaḥ
Instr.īśvarayāīśvarābhyāmīśvarābhiḥ
Acc.īśvarāmīśvareīśvarāḥ
Abl.īśvarāyāḥīśvarābhyāmīśvarābhyaḥ
Loc.īśvarāyāmīśvarayoḥīśvarāsu
Voc.īśvareīśvareīśvarāḥ


n.sg.du.pl.
Nom.īśvaramīśvareīśvarāṇi
Gen.īśvarasyaīśvarayoḥīśvarāṇām
Dat.īśvarāyaīśvarābhyāmīśvarebhyaḥ
Instr.īśvareṇaīśvarābhyāmīśvaraiḥ
Acc.īśvaramīśvareīśvarāṇi
Abl.īśvarātīśvarābhyāmīśvarebhyaḥ
Loc.īśvareīśvarayoḥīśvareṣu
Voc.īśvaraīśvareīśvarāṇi




существительное, м.р.

sg.du.pl.
Nom.īśvaraḥīśvarauīśvarāḥ
Gen.īśvarasyaīśvarayoḥīśvarāṇām
Dat.īśvarāyaīśvarābhyāmīśvarebhyaḥ
Instr.īśvareṇaīśvarābhyāmīśvaraiḥ
Acc.īśvaramīśvarauīśvarān
Abl.īśvarātīśvarābhyāmīśvarebhyaḥ
Loc.īśvareīśvarayoḥīśvareṣu
Voc.īśvaraīśvarauīśvarāḥ



Monier-Williams Sanskrit-English Dictionary

 ईश्वर [ īśvara ] [ īśvará m. f. n. able to do , capable of with gen. of Vedic inf. , or with common inf.) , liable , exposed to Lit. AV. Lit. TS. Lit. ŚBr. Lit. AitBr. Lit. Kum. Lit. Hit.

  [ īśvara m. f. . master , lord , prince , king , mistress , queen Lit. AV. Lit. ŚBr. Lit. Ragh. Lit. Mn.

  m. a husband Lit. MBh.

  God

  the Supreme Being Lit. Mn. Lit. Suśr. Lit. Yājñ.

  the supreme soul ( [ ātman ] )

  Śiva

  one of the Rudras

  the god of love

  N. of a prince

  the number " eleven "

  f ( [ ā or [ ī ] ) . N. of Durgā

  of Lakshmī

  of any other of the Śaktis or female energies of the deities

  N. of several plants Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,