Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुधार

वसुधार /vasu-dhāra/ таящий сокровища

Adj., m./n./f.

m.sg.du.pl.
Nom.vasudhāraḥvasudhārauvasudhārāḥ
Gen.vasudhārasyavasudhārayoḥvasudhārāṇām
Dat.vasudhārāyavasudhārābhyāmvasudhārebhyaḥ
Instr.vasudhāreṇavasudhārābhyāmvasudhāraiḥ
Acc.vasudhāramvasudhārauvasudhārān
Abl.vasudhārātvasudhārābhyāmvasudhārebhyaḥ
Loc.vasudhārevasudhārayoḥvasudhāreṣu
Voc.vasudhāravasudhārauvasudhārāḥ


f.sg.du.pl.
Nom.vasudhārāvasudhārevasudhārāḥ
Gen.vasudhārāyāḥvasudhārayoḥvasudhārāṇām
Dat.vasudhārāyaivasudhārābhyāmvasudhārābhyaḥ
Instr.vasudhārayāvasudhārābhyāmvasudhārābhiḥ
Acc.vasudhārāmvasudhārevasudhārāḥ
Abl.vasudhārāyāḥvasudhārābhyāmvasudhārābhyaḥ
Loc.vasudhārāyāmvasudhārayoḥvasudhārāsu
Voc.vasudhārevasudhārevasudhārāḥ


n.sg.du.pl.
Nom.vasudhāramvasudhārevasudhārāṇi
Gen.vasudhārasyavasudhārayoḥvasudhārāṇām
Dat.vasudhārāyavasudhārābhyāmvasudhārebhyaḥ
Instr.vasudhāreṇavasudhārābhyāmvasudhāraiḥ
Acc.vasudhāramvasudhārevasudhārāṇi
Abl.vasudhārātvasudhārābhyāmvasudhārebhyaḥ
Loc.vasudhārevasudhārayoḥvasudhāreṣu
Voc.vasudhāravasudhārevasudhārāṇi





Monier-Williams Sanskrit-English Dictionary
---

  वसुधार [ vasudhāra ] [ vásu-dhāra ] m. f. n. holding wealth or treasure Lit. Hit.

   [ vasudhāra ] m. N. of a mountain Lit. MārkP.

   [ vasudhārā ] f. (with Buddhists) N. of a goddess Lit. Buddh.

   [ vasudhāra ] m. a female Śakti peculiar to the Jainas Lit. MW.

   N. of a river Lit. Hariv.

   of the capital of Kubera Lit. L.

   a stream of wealth , stream of gifts Lit. MBh. Lit. Hcar. Lit. HPariś.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,