Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रलापिन्

प्रलापिन् /pralāpin/
1) лепечущий
2) жалующийся; причитающий
3) бредящий

Adj., m./n./f.

m.sg.du.pl.
Nom.pralāpīpralāpinaupralāpinaḥ
Gen.pralāpinaḥpralāpinoḥpralāpinām
Dat.pralāpinepralāpibhyāmpralāpibhyaḥ
Instr.pralāpināpralāpibhyāmpralāpibhiḥ
Acc.pralāpinampralāpinaupralāpinaḥ
Abl.pralāpinaḥpralāpibhyāmpralāpibhyaḥ
Loc.pralāpinipralāpinoḥpralāpiṣu
Voc.pralāpinpralāpinaupralāpinaḥ


f.sg.du.pl.
Nom.pralāpinīpralāpinyaupralāpinyaḥ
Gen.pralāpinyāḥpralāpinyoḥpralāpinīnām
Dat.pralāpinyaipralāpinībhyāmpralāpinībhyaḥ
Instr.pralāpinyāpralāpinībhyāmpralāpinībhiḥ
Acc.pralāpinīmpralāpinyaupralāpinīḥ
Abl.pralāpinyāḥpralāpinībhyāmpralāpinībhyaḥ
Loc.pralāpinyāmpralāpinyoḥpralāpinīṣu
Voc.pralāpinipralāpinyaupralāpinyaḥ


n.sg.du.pl.
Nom.pralāpipralāpinīpralāpīni
Gen.pralāpinaḥpralāpinoḥpralāpinām
Dat.pralāpinepralāpibhyāmpralāpibhyaḥ
Instr.pralāpināpralāpibhyāmpralāpibhiḥ
Acc.pralāpipralāpinīpralāpīni
Abl.pralāpinaḥpralāpibhyāmpralāpibhyaḥ
Loc.pralāpinipralāpinoḥpralāpiṣu
Voc.pralāpin, pralāpipralāpinīpralāpīni





Monier-Williams Sanskrit-English Dictionary
---

  प्रलापिन् [ pralāpin ] [ pra-lāpin ] m. f. n. ( generally ifc. ; [ °pi-tva ] n. ) chattering , talking much or unmeaningly , talking , speaking Lit. MBh. Lit. R. Lit. Yājñ.

   lamenting , wailing Lit. R.

   (fever) attended with delirium Lit. Bhpr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,