Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°मुखीय

°मुखीय /-mukhīya/
1) находящийся у входа
2) стоящий во главе

Adj., m./n./f.

m.sg.du.pl.
Nom.mukhīyaḥmukhīyaumukhīyāḥ
Gen.mukhīyasyamukhīyayoḥmukhīyānām
Dat.mukhīyāyamukhīyābhyāmmukhīyebhyaḥ
Instr.mukhīyenamukhīyābhyāmmukhīyaiḥ
Acc.mukhīyammukhīyaumukhīyān
Abl.mukhīyātmukhīyābhyāmmukhīyebhyaḥ
Loc.mukhīyemukhīyayoḥmukhīyeṣu
Voc.mukhīyamukhīyaumukhīyāḥ


f.sg.du.pl.
Nom.mukhīyāmukhīyemukhīyāḥ
Gen.mukhīyāyāḥmukhīyayoḥmukhīyānām
Dat.mukhīyāyaimukhīyābhyāmmukhīyābhyaḥ
Instr.mukhīyayāmukhīyābhyāmmukhīyābhiḥ
Acc.mukhīyāmmukhīyemukhīyāḥ
Abl.mukhīyāyāḥmukhīyābhyāmmukhīyābhyaḥ
Loc.mukhīyāyāmmukhīyayoḥmukhīyāsu
Voc.mukhīyemukhīyemukhīyāḥ


n.sg.du.pl.
Nom.mukhīyammukhīyemukhīyāni
Gen.mukhīyasyamukhīyayoḥmukhīyānām
Dat.mukhīyāyamukhīyābhyāmmukhīyebhyaḥ
Instr.mukhīyenamukhīyābhyāmmukhīyaiḥ
Acc.mukhīyammukhīyemukhīyāni
Abl.mukhīyātmukhīyābhyāmmukhīyebhyaḥ
Loc.mukhīyemukhīyayoḥmukhīyeṣu
Voc.mukhīyamukhīyemukhīyāni





Monier-Williams Sanskrit-English Dictionary

---

 मुखीय [ mukhīya ] [ mukhīya ] m. f. n. (ifc.) being at the top or head , being foremost (see [ śālā- ] , [ savana-m ] )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,