Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनज्योत्स्नी

वनज्योत्स्नी /vana-jyotsnī/ f. жасмин (букв. лесной лунный свет)

sg.du.pl.
Nom.vanajyotsnīvanajyotsnyauvanajyotsnyaḥ
Gen.vanajyotsnyāḥvanajyotsnyoḥvanajyotsnīnām
Dat.vanajyotsnyaivanajyotsnībhyāmvanajyotsnībhyaḥ
Instr.vanajyotsnyāvanajyotsnībhyāmvanajyotsnībhiḥ
Acc.vanajyotsnīmvanajyotsnyauvanajyotsnīḥ
Abl.vanajyotsnyāḥvanajyotsnībhyāmvanajyotsnībhyaḥ
Loc.vanajyotsnyāmvanajyotsnyoḥvanajyotsnīṣu
Voc.vanajyotsnivanajyotsnyauvanajyotsnyaḥ



Monier-Williams Sanskrit-English Dictionary

---

  वनज्योत्स्नी [ vanajyotsnī ] [ vána-jyotsnī ] f. " Light of the Grave " , N. of a plant Lit. Śak. (in Prakṛit) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,