Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दक्षिणावर्त

दक्षिणावर्त /dakṣiṇāvarta/ (/dakṣiṇā + āvartā/)
1. обращенный к югу; находящийся на пути к югу (о солнце)
2. m. Декан

Adj., m./n./f.

m.sg.du.pl.
Nom.dakṣiṇāvartaḥdakṣiṇāvartaudakṣiṇāvartāḥ
Gen.dakṣiṇāvartasyadakṣiṇāvartayoḥdakṣiṇāvartānām
Dat.dakṣiṇāvartāyadakṣiṇāvartābhyāmdakṣiṇāvartebhyaḥ
Instr.dakṣiṇāvartenadakṣiṇāvartābhyāmdakṣiṇāvartaiḥ
Acc.dakṣiṇāvartamdakṣiṇāvartaudakṣiṇāvartān
Abl.dakṣiṇāvartātdakṣiṇāvartābhyāmdakṣiṇāvartebhyaḥ
Loc.dakṣiṇāvartedakṣiṇāvartayoḥdakṣiṇāvarteṣu
Voc.dakṣiṇāvartadakṣiṇāvartaudakṣiṇāvartāḥ


f.sg.du.pl.
Nom.dakṣiṇāvartādakṣiṇāvartedakṣiṇāvartāḥ
Gen.dakṣiṇāvartāyāḥdakṣiṇāvartayoḥdakṣiṇāvartānām
Dat.dakṣiṇāvartāyaidakṣiṇāvartābhyāmdakṣiṇāvartābhyaḥ
Instr.dakṣiṇāvartayādakṣiṇāvartābhyāmdakṣiṇāvartābhiḥ
Acc.dakṣiṇāvartāmdakṣiṇāvartedakṣiṇāvartāḥ
Abl.dakṣiṇāvartāyāḥdakṣiṇāvartābhyāmdakṣiṇāvartābhyaḥ
Loc.dakṣiṇāvartāyāmdakṣiṇāvartayoḥdakṣiṇāvartāsu
Voc.dakṣiṇāvartedakṣiṇāvartedakṣiṇāvartāḥ


n.sg.du.pl.
Nom.dakṣiṇāvartamdakṣiṇāvartedakṣiṇāvartāni
Gen.dakṣiṇāvartasyadakṣiṇāvartayoḥdakṣiṇāvartānām
Dat.dakṣiṇāvartāyadakṣiṇāvartābhyāmdakṣiṇāvartebhyaḥ
Instr.dakṣiṇāvartenadakṣiṇāvartābhyāmdakṣiṇāvartaiḥ
Acc.dakṣiṇāvartamdakṣiṇāvartedakṣiṇāvartāni
Abl.dakṣiṇāvartātdakṣiṇāvartābhyāmdakṣiṇāvartebhyaḥ
Loc.dakṣiṇāvartedakṣiṇāvartayoḥdakṣiṇāvarteṣu
Voc.dakṣiṇāvartadakṣiṇāvartedakṣiṇāvartāni




существительное, м.р.

sg.du.pl.
Nom.daksehiṇāvartaḥdaksehiṇāvartaudaksehiṇāvartāḥ
Gen.daksehiṇāvartasyadaksehiṇāvartayoḥdaksehiṇāvartānām
Dat.daksehiṇāvartāyadaksehiṇāvartābhyāmdaksehiṇāvartebhyaḥ
Instr.daksehiṇāvartenadaksehiṇāvartābhyāmdaksehiṇāvartaiḥ
Acc.daksehiṇāvartamdaksehiṇāvartaudaksehiṇāvartān
Abl.daksehiṇāvartātdaksehiṇāvartābhyāmdaksehiṇāvartebhyaḥ
Loc.daksehiṇāvartedaksehiṇāvartayoḥdaksehiṇāvarteṣu
Voc.daksehiṇāvartadaksehiṇāvartaudaksehiṇāvartāḥ



Monier-Williams Sanskrit-English Dictionary
---

  दक्षिणावर्त [ dakṣiṇāvarta ] [ dakṣiṇāvarta ] m. f. n. turning (from the left) to the right (a conch-shell Lit. Sāh. ; [ kuṇḍala ] Lit. BhP. v , 23 , 5 ; a fruit Lit. Bhpr. v , 1 , 139. ; a woman's navel Lit. Subh.)

   moving in the southern course (the sun) Lit. MBh. vi , 5671

   [ daksehiṇāvarta ] m. a conch-shell opening to the right Lit. DivyA7v. viii , 490.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,