Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीर्थवन्त्

तीर्थवन्त् /tīrthavant/ изобилующий священными местами для омовений

Adj., m./n./f.

m.sg.du.pl.
Nom.tīrthavāntīrthavantautīrthavantaḥ
Gen.tīrthavataḥtīrthavatoḥtīrthavatām
Dat.tīrthavatetīrthavadbhyāmtīrthavadbhyaḥ
Instr.tīrthavatātīrthavadbhyāmtīrthavadbhiḥ
Acc.tīrthavantamtīrthavantautīrthavataḥ
Abl.tīrthavataḥtīrthavadbhyāmtīrthavadbhyaḥ
Loc.tīrthavatitīrthavatoḥtīrthavatsu
Voc.tīrthavantīrthavantautīrthavantaḥ


f.sg.du.pl.
Nom.tīrthavatātīrthavatetīrthavatāḥ
Gen.tīrthavatāyāḥtīrthavatayoḥtīrthavatānām
Dat.tīrthavatāyaitīrthavatābhyāmtīrthavatābhyaḥ
Instr.tīrthavatayātīrthavatābhyāmtīrthavatābhiḥ
Acc.tīrthavatāmtīrthavatetīrthavatāḥ
Abl.tīrthavatāyāḥtīrthavatābhyāmtīrthavatābhyaḥ
Loc.tīrthavatāyāmtīrthavatayoḥtīrthavatāsu
Voc.tīrthavatetīrthavatetīrthavatāḥ


n.sg.du.pl.
Nom.tīrthavattīrthavantī, tīrthavatītīrthavanti
Gen.tīrthavataḥtīrthavatoḥtīrthavatām
Dat.tīrthavatetīrthavadbhyāmtīrthavadbhyaḥ
Instr.tīrthavatātīrthavadbhyāmtīrthavadbhiḥ
Acc.tīrthavattīrthavantī, tīrthavatītīrthavanti
Abl.tīrthavataḥtīrthavadbhyāmtīrthavadbhyaḥ
Loc.tīrthavatitīrthavatoḥtīrthavatsu
Voc.tīrthavattīrthavantī, tīrthavatītīrthavanti





Monier-Williams Sanskrit-English Dictionary

  तीर्थवत् [ tīrthavat ] [ tīrthá-vat ] m. f. n. having water-descents , abounding in Tīrthas Lit. MBh. xiii Lit. R.

   [ tīrthavatī f. N. of a river Lit. BhP. v.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,