Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवर

अवर /avara/
1) нижний
2) маленький
3) молодой
4) ближайший; более поздний
5) западный;
Instr. [drone1]अवरेण[/drone1] adv. под, снизу

Adj., m./n./f.

m.sg.du.pl.
Nom.avaraḥavarauavare, avarāḥ
Gen.avarasyaavarayoḥavareṣām
Dat.avarasmaiavarābhyāmavarebhyaḥ
Instr.avareṇaavarābhyāmavaraiḥ
Acc.avaramavarauavarān
Abl.avarāt, avarasmātavarābhyāmavarebhyaḥ
Loc.avare, avarasminavarayoḥavareṣu
Voc.avaraavarauavarāḥ


f.sg.du.pl.
Nom.avarāavareavarāḥ
Gen.avarasyāḥavarayoḥavarāsām
Dat.avarasyaiavarābhyāmavarābhyaḥ
Instr.avarayāavarābhyāmavarābhiḥ
Acc.avarāmavareavarāḥ
Abl.avarasyāḥavarābhyāmavarābhyaḥ
Loc.avarasyāmavarayoḥavarāsu
Voc.avareavareavarāḥ


n.sg.du.pl.
Nom.avaramavareavarāṇi
Gen.avarasyaavarayoḥavareṣām
Dat.avarasmaiavarābhyāmavarebhyaḥ
Instr.avareṇaavarābhyāmavaraiḥ
Acc.avaramavareavarāṇi
Abl.avarāt, avarasmātavarābhyāmavarebhyaḥ
Loc.avare, avarasminavarayoḥavareṣu
Voc.avaraavareavarāṇi





Monier-Williams Sanskrit-English Dictionary

अवर [ avara ] [ ávara m. f. n. ( fr. 2. [ áva ] ) , below inferior Lit. RV. Lit. AV. Lit. VS.

low , mean , unimportant of small value Lit. ŚBr. Lit. Up. Lit. Mn.

posterior , hinder , later , last , younger Lit. RV.

nearer Lit. RV. Lit. AV.

western Lit. ŚBr.

preceding with abl. , opposed to [ pára ] ) Lit. ŚBr. Lit. RPrāt.

[ avarā f. " after-birth " see [ avarāvapatana below

(= [ aparā ] q.v.) the hind quarter of an elephant Lit. L.

N. of Durgā Lit. L.

[ avara n. ifc. (f ( [ ā ] ) .) the least , the lowest degree , lowest sum ( cf. [ kārṣāpaṇāvara ] , [ trirātrāvara ] , [ try-avara ] , [ daśāvara ] , [ saṃvatsarāvara ] ) ; the hind thigh of an elephant Lit. L.

[ avareṇa ] ind. instr. below with acc.) Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,