Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यवहारिन्

व्यवहारिन् /vyavahārin/ действующий

Adj., m./n./f.

m.sg.du.pl.
Nom.vyavahārīvyavahāriṇauvyavahāriṇaḥ
Gen.vyavahāriṇaḥvyavahāriṇoḥvyavahāriṇām
Dat.vyavahāriṇevyavahāribhyāmvyavahāribhyaḥ
Instr.vyavahāriṇāvyavahāribhyāmvyavahāribhiḥ
Acc.vyavahāriṇamvyavahāriṇauvyavahāriṇaḥ
Abl.vyavahāriṇaḥvyavahāribhyāmvyavahāribhyaḥ
Loc.vyavahāriṇivyavahāriṇoḥvyavahāriṣu
Voc.vyavahārinvyavahāriṇauvyavahāriṇaḥ


f.sg.du.pl.
Nom.vyavahāriṇīvyavahāriṇyauvyavahāriṇyaḥ
Gen.vyavahāriṇyāḥvyavahāriṇyoḥvyavahāriṇīnām
Dat.vyavahāriṇyaivyavahāriṇībhyāmvyavahāriṇībhyaḥ
Instr.vyavahāriṇyāvyavahāriṇībhyāmvyavahāriṇībhiḥ
Acc.vyavahāriṇīmvyavahāriṇyauvyavahāriṇīḥ
Abl.vyavahāriṇyāḥvyavahāriṇībhyāmvyavahāriṇībhyaḥ
Loc.vyavahāriṇyāmvyavahāriṇyoḥvyavahāriṇīṣu
Voc.vyavahāriṇivyavahāriṇyauvyavahāriṇyaḥ


n.sg.du.pl.
Nom.vyavahārivyavahāriṇīvyavahārīṇi
Gen.vyavahāriṇaḥvyavahāriṇoḥvyavahāriṇām
Dat.vyavahāriṇevyavahāribhyāmvyavahāribhyaḥ
Instr.vyavahāriṇāvyavahāribhyāmvyavahāribhiḥ
Acc.vyavahārivyavahāriṇīvyavahārīṇi
Abl.vyavahāriṇaḥvyavahāribhyāmvyavahāribhyaḥ
Loc.vyavahāriṇivyavahāriṇoḥvyavahāriṣu
Voc.vyavahārin, vyavahārivyavahāriṇīvyavahārīṇi





Monier-Williams Sanskrit-English Dictionary
---

 व्यवहारिन् [ vyavahārin ] [ vy-avahārin ] m. f. n. acting , proceeding , dealing with (ifc.) Lit. Hit. Lit. Kull.

  transacting , practising (any business or trade) Lit. MBh. Lit. Yājñ. Lit. VarBṛS.

  fit or competent for legal proceedings or for affairs , being of age ( [ °ri-tā ] f. majority in law) Lit. Kāty.

  relating to a legal process or action Lit. W.

  customary. usual Lit. ib.

  [ vyavahārin ] m. a man of business , trader , merchant Lit. MBh. Lit. Kāv.

  N. of a Mohammedan sect Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,