Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संदीपन

संदीपन /saṅdīpana/
1. зажигающий, воспламеняющий
2. m. назв. одной из пяти стрел бога Камы; см. काम 3);
3. n.
1) воспламенение
2) побуждение; способствование

Adj., m./n./f.

m.sg.du.pl.
Nom.sandīpanaḥsandīpanausandīpanāḥ
Gen.sandīpanasyasandīpanayoḥsandīpanānām
Dat.sandīpanāyasandīpanābhyāmsandīpanebhyaḥ
Instr.sandīpanenasandīpanābhyāmsandīpanaiḥ
Acc.sandīpanamsandīpanausandīpanān
Abl.sandīpanātsandīpanābhyāmsandīpanebhyaḥ
Loc.sandīpanesandīpanayoḥsandīpaneṣu
Voc.sandīpanasandīpanausandīpanāḥ


f.sg.du.pl.
Nom.sandīpanāsandīpanesandīpanāḥ
Gen.sandīpanāyāḥsandīpanayoḥsandīpanānām
Dat.sandīpanāyaisandīpanābhyāmsandīpanābhyaḥ
Instr.sandīpanayāsandīpanābhyāmsandīpanābhiḥ
Acc.sandīpanāmsandīpanesandīpanāḥ
Abl.sandīpanāyāḥsandīpanābhyāmsandīpanābhyaḥ
Loc.sandīpanāyāmsandīpanayoḥsandīpanāsu
Voc.sandīpanesandīpanesandīpanāḥ


n.sg.du.pl.
Nom.sandīpanamsandīpanesandīpanāni
Gen.sandīpanasyasandīpanayoḥsandīpanānām
Dat.sandīpanāyasandīpanābhyāmsandīpanebhyaḥ
Instr.sandīpanenasandīpanābhyāmsandīpanaiḥ
Acc.sandīpanamsandīpanesandīpanāni
Abl.sandīpanātsandīpanābhyāmsandīpanebhyaḥ
Loc.sandīpanesandīpanayoḥsandīpaneṣu
Voc.sandīpanasandīpanesandīpanāni




существительное, м.р.

sg.du.pl.
Nom.sandīpanaḥsandīpanausandīpanāḥ
Gen.sandīpanasyasandīpanayoḥsandīpanānām
Dat.sandīpanāyasandīpanābhyāmsandīpanebhyaḥ
Instr.sandīpanenasandīpanābhyāmsandīpanaiḥ
Acc.sandīpanamsandīpanausandīpanān
Abl.sandīpanātsandīpanābhyāmsandīpanebhyaḥ
Loc.sandīpanesandīpanayoḥsandīpaneṣu
Voc.sandīpanasandīpanausandīpanāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sandīpanamsandīpanesandīpanāni
Gen.sandīpanasyasandīpanayoḥsandīpanānām
Dat.sandīpanāyasandīpanābhyāmsandīpanebhyaḥ
Instr.sandīpanenasandīpanābhyāmsandīpanaiḥ
Acc.sandīpanamsandīpanesandīpanāni
Abl.sandīpanātsandīpanābhyāmsandīpanebhyaḥ
Loc.sandīpanesandīpanayoḥsandīpaneṣu
Voc.sandīpanasandīpanesandīpanāni



Monier-Williams Sanskrit-English Dictionary

---

  संदीपन [ saṃdīpana ] [ saṃ-dīpana ] m. f. n. kindling , inflaming , exciting , arousing Lit. MBh. Lit. Uttarar.

   [ saṃdīpana ] m. N. of one of Kāma-deva's 5 arrows Lit. Vet.

   [ saṃdīpanī ] f. (in music) a partic. Śruti Lit. Saṃgīt.

   [ saṃdīpana ] n. the act of kindling or inflaming or exciting (envy ) Lit. Ṛitus. Lit. Pañcar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,