Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उद्घाटन

उद्घाटन /udghāṭana/
1. вскрывающий
2. n. вскрытие, открывание

Adj., m./n./f.

m.sg.du.pl.
Nom.udghāṭanaḥudghāṭanauudghāṭanāḥ
Gen.udghāṭanasyaudghāṭanayoḥudghāṭanānām
Dat.udghāṭanāyaudghāṭanābhyāmudghāṭanebhyaḥ
Instr.udghāṭanenaudghāṭanābhyāmudghāṭanaiḥ
Acc.udghāṭanamudghāṭanauudghāṭanān
Abl.udghāṭanātudghāṭanābhyāmudghāṭanebhyaḥ
Loc.udghāṭaneudghāṭanayoḥudghāṭaneṣu
Voc.udghāṭanaudghāṭanauudghāṭanāḥ


f.sg.du.pl.
Nom.udghāṭanāudghāṭaneudghāṭanāḥ
Gen.udghāṭanāyāḥudghāṭanayoḥudghāṭanānām
Dat.udghāṭanāyaiudghāṭanābhyāmudghāṭanābhyaḥ
Instr.udghāṭanayāudghāṭanābhyāmudghāṭanābhiḥ
Acc.udghāṭanāmudghāṭaneudghāṭanāḥ
Abl.udghāṭanāyāḥudghāṭanābhyāmudghāṭanābhyaḥ
Loc.udghāṭanāyāmudghāṭanayoḥudghāṭanāsu
Voc.udghāṭaneudghāṭaneudghāṭanāḥ


n.sg.du.pl.
Nom.udghāṭanamudghāṭaneudghāṭanāni
Gen.udghāṭanasyaudghāṭanayoḥudghāṭanānām
Dat.udghāṭanāyaudghāṭanābhyāmudghāṭanebhyaḥ
Instr.udghāṭanenaudghāṭanābhyāmudghāṭanaiḥ
Acc.udghāṭanamudghāṭaneudghāṭanāni
Abl.udghāṭanātudghāṭanābhyāmudghāṭanebhyaḥ
Loc.udghāṭaneudghāṭanayoḥudghāṭaneṣu
Voc.udghāṭanaudghāṭaneudghāṭanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.udghāṭanamudghāṭaneudghāṭanāni
Gen.udghāṭanasyaudghāṭanayoḥudghāṭanānām
Dat.udghāṭanāyaudghāṭanābhyāmudghāṭanebhyaḥ
Instr.udghāṭanenaudghāṭanābhyāmudghāṭanaiḥ
Acc.udghāṭanamudghāṭaneudghāṭanāni
Abl.udghāṭanātudghāṭanābhyāmudghāṭanebhyaḥ
Loc.udghāṭaneudghāṭanayoḥudghāṭaneṣu
Voc.udghāṭanaudghāṭaneudghāṭanāni



Monier-Williams Sanskrit-English Dictionary

 उद्घाटन [ udghāṭana ] [ ud-ghāṭana m. f. n. opening , unlocking Lit. Hit.

  [ udghāṭana n. the act of opening , unlocking

  revealing , manifesting Lit. MārkP. Lit. Sāy.

  the act of unveiling , exposing , uncovering Lit. Sarvad.

  a leather bucket used for drawing up water Lit. L.

  hoisting , raising , lifting up Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,