Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चाक्षर

पञ्चाक्षर /pañcākṣara/ (/pañca + akṣara/) bah. пятисложный, состоящий из пяти слогов

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcākṣaraḥpañcākṣaraupañcākṣarāḥ
Gen.pañcākṣarasyapañcākṣarayoḥpañcākṣarāṇām
Dat.pañcākṣarāyapañcākṣarābhyāmpañcākṣarebhyaḥ
Instr.pañcākṣareṇapañcākṣarābhyāmpañcākṣaraiḥ
Acc.pañcākṣarampañcākṣaraupañcākṣarān
Abl.pañcākṣarātpañcākṣarābhyāmpañcākṣarebhyaḥ
Loc.pañcākṣarepañcākṣarayoḥpañcākṣareṣu
Voc.pañcākṣarapañcākṣaraupañcākṣarāḥ


f.sg.du.pl.
Nom.pañcākṣarāpañcākṣarepañcākṣarāḥ
Gen.pañcākṣarāyāḥpañcākṣarayoḥpañcākṣarāṇām
Dat.pañcākṣarāyaipañcākṣarābhyāmpañcākṣarābhyaḥ
Instr.pañcākṣarayāpañcākṣarābhyāmpañcākṣarābhiḥ
Acc.pañcākṣarāmpañcākṣarepañcākṣarāḥ
Abl.pañcākṣarāyāḥpañcākṣarābhyāmpañcākṣarābhyaḥ
Loc.pañcākṣarāyāmpañcākṣarayoḥpañcākṣarāsu
Voc.pañcākṣarepañcākṣarepañcākṣarāḥ


n.sg.du.pl.
Nom.pañcākṣarampañcākṣarepañcākṣarāṇi
Gen.pañcākṣarasyapañcākṣarayoḥpañcākṣarāṇām
Dat.pañcākṣarāyapañcākṣarābhyāmpañcākṣarebhyaḥ
Instr.pañcākṣareṇapañcākṣarābhyāmpañcākṣaraiḥ
Acc.pañcākṣarampañcākṣarepañcākṣarāṇi
Abl.pañcākṣarātpañcākṣarābhyāmpañcākṣarebhyaḥ
Loc.pañcākṣarepañcākṣarayoḥpañcākṣareṣu
Voc.pañcākṣarapañcākṣarepañcākṣarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  पञ्चाक्षर [ pañcākṣara ] [ pañcākṣara ] m. f. n. consisting of 5 syllables Lit. VS. Lit. AitBr.

   [ pañcākṣara ] m. N. of a poet

   [ pañcākṣarī ] f. see s.v.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,