Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निष्क्रियात्मता

निष्क्रियात्मता /niṣkriyātmatā/ (/niṣkriya + ātmatā/) f.
1) бездеятельность; лень
2) пренебрежение религиозным долгом (ставшее обычным)

sg.du.pl.
Nom.niṣkriyātmatāniṣkriyātmateniṣkriyātmatāḥ
Gen.niṣkriyātmatāyāḥniṣkriyātmatayoḥniṣkriyātmatānām
Dat.niṣkriyātmatāyainiṣkriyātmatābhyāmniṣkriyātmatābhyaḥ
Instr.niṣkriyātmatayāniṣkriyātmatābhyāmniṣkriyātmatābhiḥ
Acc.niṣkriyātmatāmniṣkriyātmateniṣkriyātmatāḥ
Abl.niṣkriyātmatāyāḥniṣkriyātmatābhyāmniṣkriyātmatābhyaḥ
Loc.niṣkriyātmatāyāmniṣkriyātmatayoḥniṣkriyātmatāsu
Voc.niṣkriyātmateniṣkriyātmateniṣkriyātmatāḥ



Monier-Williams Sanskrit-English Dictionary

---

   निष्क्रियात्मता [ niṣkriyātmatā ] [ niṣ-kriyātma-tā ] f. inactivity , non-performance of religious acs or prescribed duties Lit. Mn. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,