Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दशरूप

दशरूप /daśa-rūpa/ n.
1) десять видов (жанров) драмы
2) назв. трактата X в. по риторике и драматическому искусству

Adj., m./n./f.

m.sg.du.pl.
Nom.daśarūpaḥdaśarūpaudaśarūpāḥ
Gen.daśarūpasyadaśarūpayoḥdaśarūpāṇām
Dat.daśarūpāyadaśarūpābhyāmdaśarūpebhyaḥ
Instr.daśarūpeṇadaśarūpābhyāmdaśarūpaiḥ
Acc.daśarūpamdaśarūpaudaśarūpān
Abl.daśarūpātdaśarūpābhyāmdaśarūpebhyaḥ
Loc.daśarūpedaśarūpayoḥdaśarūpeṣu
Voc.daśarūpadaśarūpaudaśarūpāḥ


f.sg.du.pl.
Nom.daśarūpādaśarūpedaśarūpāḥ
Gen.daśarūpāyāḥdaśarūpayoḥdaśarūpāṇām
Dat.daśarūpāyaidaśarūpābhyāmdaśarūpābhyaḥ
Instr.daśarūpayādaśarūpābhyāmdaśarūpābhiḥ
Acc.daśarūpāmdaśarūpedaśarūpāḥ
Abl.daśarūpāyāḥdaśarūpābhyāmdaśarūpābhyaḥ
Loc.daśarūpāyāmdaśarūpayoḥdaśarūpāsu
Voc.daśarūpedaśarūpedaśarūpāḥ


n.sg.du.pl.
Nom.daśarūpamdaśarūpedaśarūpāṇi
Gen.daśarūpasyadaśarūpayoḥdaśarūpāṇām
Dat.daśarūpāyadaśarūpābhyāmdaśarūpebhyaḥ
Instr.daśarūpeṇadaśarūpābhyāmdaśarūpaiḥ
Acc.daśarūpamdaśarūpedaśarūpāṇi
Abl.daśarūpātdaśarūpābhyāmdaśarūpebhyaḥ
Loc.daśarūpedaśarūpayoḥdaśarūpeṣu
Voc.daśarūpadaśarūpedaśarūpāṇi





Monier-Williams Sanskrit-English Dictionary
---

  दशरूप [ daśarūpa ] [ daśa-rūpa ] m. f. n. in comp. the 10 forms of Vishṇu (hence [ °pa-bhṛt ] m. " N. of Vishṇu " Lit. L.) Lit. Daśar. i , 2

   the 10 kinds of dramas Lit. Bhar. xix , 46

   [ daśarūpa ] n. N. of wk. on rhetorical and dramatic composition (also called [ °pāloka ] m. and [ pāvaloka ] m. )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,