Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वशगत

वशगत /vaśa-gata/ см. वशग

Adj., m./n./f.

m.sg.du.pl.
Nom.vaśagataḥvaśagatauvaśagatāḥ
Gen.vaśagatasyavaśagatayoḥvaśagatānām
Dat.vaśagatāyavaśagatābhyāmvaśagatebhyaḥ
Instr.vaśagatenavaśagatābhyāmvaśagataiḥ
Acc.vaśagatamvaśagatauvaśagatān
Abl.vaśagatātvaśagatābhyāmvaśagatebhyaḥ
Loc.vaśagatevaśagatayoḥvaśagateṣu
Voc.vaśagatavaśagatauvaśagatāḥ


f.sg.du.pl.
Nom.vaśagatāvaśagatevaśagatāḥ
Gen.vaśagatāyāḥvaśagatayoḥvaśagatānām
Dat.vaśagatāyaivaśagatābhyāmvaśagatābhyaḥ
Instr.vaśagatayāvaśagatābhyāmvaśagatābhiḥ
Acc.vaśagatāmvaśagatevaśagatāḥ
Abl.vaśagatāyāḥvaśagatābhyāmvaśagatābhyaḥ
Loc.vaśagatāyāmvaśagatayoḥvaśagatāsu
Voc.vaśagatevaśagatevaśagatāḥ


n.sg.du.pl.
Nom.vaśagatamvaśagatevaśagatāni
Gen.vaśagatasyavaśagatayoḥvaśagatānām
Dat.vaśagatāyavaśagatābhyāmvaśagatebhyaḥ
Instr.vaśagatenavaśagatābhyāmvaśagataiḥ
Acc.vaśagatamvaśagatevaśagatāni
Abl.vaśagatātvaśagatābhyāmvaśagatebhyaḥ
Loc.vaśagatevaśagatayoḥvaśagateṣu
Voc.vaśagatavaśagatevaśagatāni





Monier-Williams Sanskrit-English Dictionary
---

  वशगत [ vaśagata ] [ váśa-gata ] m. f. n. subject to the will (of an. other) , being in the power of. obedient (ifc.) Lit. Pañcat. Lit. VarBṛS. Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,