Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यानयन

प्रत्यानयन /pratyānayana/ n.
1) возвращение чего-л.
2) восстановление

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pratyānayanampratyānayanepratyānayanāni
Gen.pratyānayanasyapratyānayanayoḥpratyānayanānām
Dat.pratyānayanāyapratyānayanābhyāmpratyānayanebhyaḥ
Instr.pratyānayanenapratyānayanābhyāmpratyānayanaiḥ
Acc.pratyānayanampratyānayanepratyānayanāni
Abl.pratyānayanātpratyānayanābhyāmpratyānayanebhyaḥ
Loc.pratyānayanepratyānayanayoḥpratyānayaneṣu
Voc.pratyānayanapratyānayanepratyānayanāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रत्यानयन [ pratyānayana ] [ praty-ānayana ] n. leading or bringing back , recovery , restoration Lit. Hariv. Lit. Vikr. Lit. Kād.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,